________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥निशीथसूत्रस्य विषयानुक्रमणिका ॥
॥ अथ प्रथमोद्देशकः॥ सू० सं०
विषयः
। मङ्गलाचरणम् । १ हस्तकर्मनिषेधः । २-९ अङ्गादानप्रकरणम् । १०-११ सचित्ततत्प्रतिष्ठितगन्धाघ्राणनिषेधः । १२-१५ अन्यतीर्थिकादिभिः पदमार्गोदकवीणिकासिककसौत्रिकादिचिलिमिलीनिर्मापण
निषेधः । १६-१९ एवम्- अन्यतीर्थिकादिभिः सूची-पिप्पलक-नखच्छेदनक-कर्णशोधनकानामु
त्तरकरण-तीक्ष्णतादिसंपादननिर्मापणनिषेधः । २०-२३ सूच्यादीनां निष्कारणयाचननिषेधः ।
११-१३ २४-२७ सूच्यादीनामविधिना याचननिषेधः ।
१३-१४ २८-३१ स्वार्थयाचितसूच्यादीनामन्यस्मै प्रदाननिषेधः । ३२-३५ यत्कार्यार्थयाचित-प्रातिहारिक-सूच्यादीनां तदन्यकार्यकरणनिषेधः ।। ३६-३९ सूच्यादीनामविधिना प्रत्यर्पणनिषेधः ।
१७-१८ ४०- अलाबुपात्रादीनामन्यतीर्थिकादिना परिघट्नादिनिषेधः । ४१- एवं दण्डकादीनां परिधट्टनादिनिषेधः ।
१९ ४२-४४ त्रटितपात्रे एकथिग्गलस्य, अपवादे त्रिथिग्गलादधिकथिग्गलस्य, अविधिथिग्गलस्य च निषेधः ।
२०-२१ ४५-४६ पात्रस्याविधिबन्धनत्रिकाधिकबन्धननिषेधः ।
२१-२२ ४७-४८ सार्दै कमासादुपरि सातिरेकबन्धनापलक्षणबन्धननिषेधः ।
२३-२४ ४९-५० वस्त्रस्यान्यजातीयवस्त्रथिग्गलत्रिथिग्गलाधिकथिग्गलनिषेधः ।
२५-२६ ५१-५८ वस्त्रस्याविधिप्सीवनादिनिषेधप्रकरणम् ।
२७-२९ ५९-६० अन्यतीर्थिकादिना गृहधूमपरिशाटनस्य, पूतिकर्माहारपरिभोगस्य च निषेधः । ३०-३२
॥ इति प्रथमोद्देशकः समाप्तः ॥१॥
१ः ।
For Private and Personal Use Only