________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१००
~
१०३
~
सू. सं.
विषयः २८-३३ एवं कायणमाश्रित्यापि षट् सूत्राणि । ३४-३९ कायगतगण्डादौनां छेदन-तद्गतप्यादिनिस्सारण-विशोधना-ऽचित्त
शीतोष्णजलो च्छोलन-धावन-लेपनद्रव्यालेपन-विलेपन-तैलाद्यभ्यङ्गनम्रक्षण-धूपद्रव्यधूपन-अधूपन-निषेधात्मकानि षट् सूत्राणि । ९४-९९
पायुकृम्यादिनिस्सारणनिषेधसूत्रम् । ४१-४९ आत्मनो दोन वशिवावस्यादिरोमकर्तन नवे वपर कागि नव सूत्राणि । १०. ५०-५२ दन्तानामाघर्षण प्रघर्षणा-ऽचित्तशीतोष्णजलोच्छोलन -प्रधावन-फूत्करणरञ्जन-निषेधात्मकं सूत्रत्रयम् ।
१०१-१०२ ५३-५८ ओष्ठस्यामर्जनादिनिषेधपरकाणि षट् सूत्राणि । ५९-६० उत्तरोष्ठरोमदीर्घाक्षिपक्ष्मकर्त्तननिषेधपरकं सूत्रद्वयम् । ६१-६६ अक्ष्णोरामार्जनादिनिषेधपरकाणि षट् सूत्राणि ।
१०३ ६७-६८ दीर्घभ्ररोम-पार्श्वरोमकर्त्तननिषेधपरकं सूत्रद्वयम् ।
१०४ ६९-७० अक्ष्यादिमलकायस्वेदादिनिस्सारणविशोधननिषेधपरकं सूत्रद्वयम् । १०५ ७१ प्रामानुग्रामविहरणकाले शीर्षदौवारिकाकरणनिषेधः ।
___॥इति पादामार्जनादिप्रकरणम् ॥ ७२ शणकार्पासादिसूत्रेण वशीकरणसूत्रकरणनिषेधः ।
। उच्चारप्रस्रवणपरिष्ठापनप्रकरणम् । ७३-८१ गृहादिषु, मृतकगृहादिषु, अङ्गारदाहादिषु, स्वेदायतनादिषु, अभिनव
गोलेहनिकादिषु, उदुम्बरादिवृक्षासन्नप्रदेशेषु, इक्षुवनादिषु, डागा(पत्रशाका) दिप्रत्यासन्नप्रदेशेषु अशोकवनादिषु च उच्चारप्रस्रणपरिष्ठापननिषेधपरकाणि नव सूत्राणि ।
१०७ ११७ ८२- रात्रौ विकाले वा स्वपरपात्रव्युत्सृष्टोच्चारप्रस्रवणस्य सूर्योदयात्पूर्वमप्रति
लेखितभूमौ परिष्ठापननिषेधः । .८३- पूर्वोक्तप्रायश्चित्तस्थानप्रतिसेविनां प्रायश्चित्तप्रदर्शनपूर्वकमुद्देशपरिसमाप्तिः। ११२
॥ इति तृतीयोद्देशकः समाप्तः ॥३॥
१०७
For Private and Personal Use Only