Book Title: Nishith Sutram Author(s): Ghasilalji Maharaj, Kanhaiyalalji Maharaj Publisher: Jain Shastroddhar Samiti View full book textPage 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०० ~ १०३ ~ सू. सं. विषयः २८-३३ एवं कायणमाश्रित्यापि षट् सूत्राणि । ३४-३९ कायगतगण्डादौनां छेदन-तद्गतप्यादिनिस्सारण-विशोधना-ऽचित्त शीतोष्णजलो च्छोलन-धावन-लेपनद्रव्यालेपन-विलेपन-तैलाद्यभ्यङ्गनम्रक्षण-धूपद्रव्यधूपन-अधूपन-निषेधात्मकानि षट् सूत्राणि । ९४-९९ पायुकृम्यादिनिस्सारणनिषेधसूत्रम् । ४१-४९ आत्मनो दोन वशिवावस्यादिरोमकर्तन नवे वपर कागि नव सूत्राणि । १०. ५०-५२ दन्तानामाघर्षण प्रघर्षणा-ऽचित्तशीतोष्णजलोच्छोलन -प्रधावन-फूत्करणरञ्जन-निषेधात्मकं सूत्रत्रयम् । १०१-१०२ ५३-५८ ओष्ठस्यामर्जनादिनिषेधपरकाणि षट् सूत्राणि । ५९-६० उत्तरोष्ठरोमदीर्घाक्षिपक्ष्मकर्त्तननिषेधपरकं सूत्रद्वयम् । ६१-६६ अक्ष्णोरामार्जनादिनिषेधपरकाणि षट् सूत्राणि । १०३ ६७-६८ दीर्घभ्ररोम-पार्श्वरोमकर्त्तननिषेधपरकं सूत्रद्वयम् । १०४ ६९-७० अक्ष्यादिमलकायस्वेदादिनिस्सारणविशोधननिषेधपरकं सूत्रद्वयम् । १०५ ७१ प्रामानुग्रामविहरणकाले शीर्षदौवारिकाकरणनिषेधः । ___॥इति पादामार्जनादिप्रकरणम् ॥ ७२ शणकार्पासादिसूत्रेण वशीकरणसूत्रकरणनिषेधः । । उच्चारप्रस्रवणपरिष्ठापनप्रकरणम् । ७३-८१ गृहादिषु, मृतकगृहादिषु, अङ्गारदाहादिषु, स्वेदायतनादिषु, अभिनव गोलेहनिकादिषु, उदुम्बरादिवृक्षासन्नप्रदेशेषु, इक्षुवनादिषु, डागा(पत्रशाका) दिप्रत्यासन्नप्रदेशेषु अशोकवनादिषु च उच्चारप्रस्रणपरिष्ठापननिषेधपरकाणि नव सूत्राणि । १०७ ११७ ८२- रात्रौ विकाले वा स्वपरपात्रव्युत्सृष्टोच्चारप्रस्रवणस्य सूर्योदयात्पूर्वमप्रति लेखितभूमौ परिष्ठापननिषेधः । .८३- पूर्वोक्तप्रायश्चित्तस्थानप्रतिसेविनां प्रायश्चित्तप्रदर्शनपूर्वकमुद्देशपरिसमाप्तिः। ११२ ॥ इति तृतीयोद्देशकः समाप्तः ॥३॥ १०७ For Private and Personal Use OnlyPage Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 546