________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व. सं.
१. सं.
१२
१४.
विषयः गुपविश्य भोजनार्थं च कथननिषेधः ।
१३४ १४८
पूर्वोक्तप्रायश्चित्तस्थानप्रतिसेविनां प्रायश्चित्त कथनपूर्वकमुद्देशकपरिसमाप्तिः ।
१३४ -१३५ ॥ इति चतुर्थो देशकः समाप्तः ॥४॥
॥अथ पञ्चमोद्देशकः ॥ १-११
सचित्तवृक्षमूलाधः कायोत्सर्गादिसर्वसाधुक्रियानिषेधः । १३६ १३९ स्वसंघाच्या अन्यतीर्थिकादिना सीवननिषेधः ।
१४० १३ एवं स्वसंघाट्या दीर्घसूत्रकरणनिषेधः ।
पिचुमन्दादिवृक्ष पत्राणि अचित्तशोतोष्णजलेन विलोड्याहारकरणनिषेधः।
१४१ १५-२२ प्रातिहारिकसागारिकसत्कपादप्रोञ्छनकादीनां-यथाकथितसमयवैपरीत्येन प्रत्यर्पणनिषेधः,
१४१-१४३ २३-२४ प्रातिहारिकसागारिकसत्कशय्यासंस्तारकस्य प्रत्यर्पणानन्तरं द्वितीयवारमनुज्ञामन्तरेण तदधिष्ठाननिषेधः ।
१४४-१४५ २५ शणादिसूत्रेण दीर्घसूत्रकरणनिषेधः ।
१४५-१४६ २६-३४ सचित्त-चित्र-विचित्र-दारुदण्डादीनां प्रत्येकेषां करण-धरणपरिभोगनिषेधः ।
१४७-१४८ ३५-३६ नवनिवेशितप्रामादिलोहाकरादिषु अशनादिग्रहणनिषेधः । १४८-१४९ ३७-६१ मुखवीणिकादिकरण-वादन-तथाविधान्यानुदीर्णशब्दोदीरणनिषेधः । १४९-१५१ ६२-६४ मौदेशिक-सप्राभृतिक-सपरिकर्मवसतिप्रवेशनिषेधः ।
१५१-१५२ असांभोगिकैः सहाहारादिकरणे तत्प्रत्यया क्रिया न भवतीतिप्ररूपणनिषेधः, १५२ ६६-६८ वस्त्राद्यलाबुप्रभृतिपात्र-दण्डकादीनां सत्यपि कार्यक्षमत्वे तेषां छेदन. भेदन-परिभञ्जनं कृत्वा परिष्ठापननिषेधः ।
१५३-१५४ अतिरेकप्रमाणरजोहरणधरणनिषेधः ।
रजोहरणस्य शीर्षकरण बन्धनादि निषेधपरकाणि दश सूत्राणि । १५५-१५८ ८० . पूर्वोक्तप्रायश्चित्तस्थानप्रति सेविनां प्रायश्चित्तकथनपूर्वकमुद्देशकपरिसमाप्तिः । १५८
॥इति पञ्चमोदेशकः समाप्तः ॥५॥
६९
७०-७९
For Private and Personal Use Only