Book Title: Nirgrantha-2
Author(s): M A Dhaky, Jitendra B Shah
Publisher: Shardaben Chimanbhai Educational Research Centre

Previous | Next

Page 296
________________ Vol. II - 1996 कारणवाद ६. म. "शां"., अ. २५. ७. न कालव्यतिरेकेण गर्भकालशुभादिकम् । यत्किञ्चिज्जायते लोके तदसौ कारणं किल ॥-शास्त्रवार्तासमुच्चय, स्त. २, ५३, पृ. ४५. ८. म. "शां"., अ. २८, ३२,३३. ९. काल: पचति भूतानि कालः संहरति प्रजाः । काल: सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥-शा. वा. स. स्त. २, ५४, पृ. ४६. द्वादशारं नयचक्रम्, पृ.२१८, काल एव हि भूतानि कालः संहारसम्भवौ। स्वपन्नपि स जागति कालो हि दुरतिक्रमः ॥ द्वा. न. पृ. २१९ १०. किञ्च कालादृते नैव मुद्गपक्तिरपीक्ष्यते । स्थाल्यादिसंनिधानेऽपि ततः कालादसौ मता ॥-शा. वा. स. स्त. २, ५५, पृ. ११. कालाभावे च गर्भादि सर्व स्यादव्यवस्थया । परेष्ट हेतु सद्भावमात्रादेव तदुद्भवात् ॥ वही, स्त. २, ५६, पृ. ४६. १२. वैशेषिकदर्शन, २.२.६. १३. तत्त्वार्थाधिगमसूत्र, ५/२२. १४. युगपदयुगपन्नियतार्थवृत्तेः काल एव भवतीति भावितं भवति । इह युगपदवस्थायिनो घटरूपादयो न केचिदपि वस्तुप्रविभक्तितो युगपवृत्तिप्रख्यानात्मकं कालमन्तरेण । द्वा. न. पृ. २०५. १५. अतो धर्मार्थकाममोक्षाः कालकृता उक्तभावनावत् । तथा ब्राह्मणस्य वसन्तेऽग्न्याधानम्, वणिजां मद्यस्य, ईश्वराणां क्रीडादीनाम्, निष्क्रमणं कृत्वा यावद्विमोक्षं विमोक्षणस्य कालो यतीनाम् । द्वा. न. पृ. २१०. १६. वही, पृ. २११-२१८. १७. कालः पचति भूतानि कालः संहरति प्रजाः । कालः सुप्तेषु जागति कालो हि दुरतिक्रमः।। द्वा. न. पृ. २१८. १८. काल एव हि भूतानि कालः संहारसंभवौ । स्वपन्नपि स जागति कालो हि दुरतिक्रमः ॥ वही, पृ. २१९. १९. ननु तैः सर्वैः 'स्वभाव एव भवति' इति भाव्यते । वही, पृ. २१९. २०. कालस्यैव तत्त्वात् कारणकार्यविभागाभावात् सामान्य-विशेषव्यवहाराभाव एवेति चेत, एवमपि स एव स्वभावः । पूर्वादिव्यवहारलब्धकालाभावश्चैवम्, अपूर्वादित्वात् नियतिवत् । युगपदयुगपद् घटरुपादीनां व्रीह्यङ्करादीनां च तथा तथा भवनादेव तु स्वभावोऽभ्युपगतः । वही, पृ. २२१-२२२. २१. वही, पृ. २२१-२२२. २२. वही, पृ. २२१-२२२. २३. वही, पृ. २२१-२२२. २४. कालोऽपि समयादिर्यत् केवलः सोऽपि कारणम् । तत एव ह्यसंभूतेः कस्यचिनोपपद्यते ॥ शा. वा. स. स्तबक २, ७७. २५. यतश्च काले तुल्येऽपि सर्वत्रैव न तत्फलम् । अतो हेत्वन्तरापेक्षं विज्ञेयं तद् विचक्षणैः ॥ वही, स्तबक-२, ७८. पृ. ५२. २६. स्वभावः प्रकृतिरशेषस्य । द्वा. न. पृ. २२०. २७. श्वेता०, १.२. २८. कः कण्टकानां प्रकरोति तैक्ष्ण्यं विचित्रभावं मृगपक्षिणां च ।। स्वभावतः सर्वमिदं प्रवृत्तं न कामचारोऽस्ति कुतः प्रयत्नः ॥ बुद्धचरित. ५२ २९. षड्दर्शनसमुच्चय पृ. २०. ३०. गोम्मटसार, कर्मकाण्ड. श्लो. ८८३. ३१. म. "शां", २५.१६ Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326