Book Title: New Dimensions in Jaina Logic
Author(s): Mahaprajna Acharya, Nathmal Tatia
Publisher: Today and Tommorrow Printers and Publishers
View full book text ________________
Appendices
179
nānaṁ hodi pamānam nao vi nādussa hidayabhāvattho/ nikkhevo vi uvão juttie atthapadigahanam// iya nayam avahäriya áiriyaparamparāgadam manasā/
puvväiriyāānānusaranaam tiranavanimittam// 16. Svayambhūstotra, 102.
sarvathā niyamatyāgi yathädrstamapekṣakaḥ/
syācchabdastāvakenyāye nānyesāmātmavidvişām// 17. Tattvärthavartika, 1. 12.
akaro vikalpah. 18. Aņuogaddārăim, 2.
tattha cattāri nānāim thappăim thavanijjāim, ... suyanānassa
uddeso, samuddeso anunnā anuogo ya pavattai. 19. Višesāvasyakabhåsya, 172, 173.
na parappabodhayāim jam do vi sarūvato matisutāim/ takkāranāim donha vi bodhenti tato no bheto sim//
davvasuttamasādhārana karanato paravibodhakaṁ hoijā/ 20. Bhagavati, 8. 2. 317. 21. Thānam, 2. 1. 103. 22. Pravacanasāra, 57, 58.
paradavvam te akkhu ņeva sahāvo tti appano bhanidă/ uvaladdham tehi kadham paccakkham appano hodi// jaṁ parado vinnāyaṁ tam tu parokkha tti bhanidamat
thesu.// 23. Ibid, 58.
jahi kevaleņa ņādam havadi hi jīvena paccakkham. 24. Ibid, 54.
jaṁ pecchado amuttam muttesu adindiyam ca pacchannäm/
sayalam sagam ca idaram taṁ ņāņam havadi paccakkham// 25. Veśesāvas yakabhāsya, 93.
indiyamanonimittam parokkhamiha samsayāibhāvao/
takkāranam parokkham jaheha sābhāsamanumānam// 26. Niyamasāra, 11.
kevalamindiyarahiyam asahāyam tam sahāvanānam ti/
sannānidaraviyappe vihāvanānam have duviham// 27. Jainasiddhāntadipikā, 2. 27.
pratiniyatārthagrahanamindriyam. 28. Ibid, 2. 33.
sarvárthagrāhi traikalikam manah. 29. According to Nandisātra, 37, matijñāna is of two kinds
Śrutaniśrita mati and aśrutanisrita mati. Mati of special knowledges is called Srutanisrita and mati knowing the rules and relationships of unknown do's and dont's through intellect is called aśrutanisrita.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206