Book Title: New Dimensions in Jaina Logic
Author(s): Mahaprajna Acharya, Nathmal Tatia
Publisher: Today and Tommorrow Printers and Publishers

View full book text
Previous | Next

Page 194
________________ New Dimensions in Jaina Logic 186 10. Aptamīmāmsā, 106. sadharmaṇaiva sādhyasya, sädharmyādavirodhataḥ/ syadvadapravibhaktārthaviseṣavyaйjako nayaḥ// 11. Tattvarthaślokavārtika, 116. nayam vastu na cävastu,vastvaṁśaḥ kathyate yataḥ/ nasamudraḥ samudro vā, samudraṁśo yathocyate// 12. Sanmatiprakaraṇa, 1. 28. niyayavayanijjasaccā savvaṇayā paraviyālaṇe moha/ te una u diṭṭhasamao vibhayai sacce va alie vā// 13. Ibid, 1. 22-25 jaha'neyalakkhaṇaguṇā, veruliyāī manī visamjuttā/ rayaṇāvalivavaesam na lahanti mahagghamulla vi// taha niyayavayasuvinicchiyā vi annonnapakkhaṇiravekkhā/ sammaddamsanasaddam, savve vi naya na paventi// jaha puna te ceva maṇī, jahā guṇavisesabhāgapaḍibaddha/ 'rayaṇāvali'tti bhannai, jahanti paḍikkasanṇāu// taha savve nayavāyā, jahāṇurūvaviniuttavattavvā/ sammaddamsanasaddam, lahanti na visesasannão// 14. Laghiyastraya, 74 (svopajñavivṛtiḥ). tadadhigatānāṁ vācyatāmāpannānāṁ vācakeṣa bhedopanyasaḥ nyasaḥ. 15. Viseṣāvasyakabhāṣya, gāthā 60. adhava vatthabhidhāṇaṁ ṇāmaṁ ṭhavaṇā ya jo tadāgāro/ käraṇaya se davvam kajjāvaṇnam tayam bhāvo// 16. Ibid, gathǎ 73. nāmādi bhedasaddatthabuddhipariṇāmabhāvato ṇiyatam/ jam vatthumatthi loye, catupajjāyaṁ tayaṁ savvam// 17. Pravacanapravesa, 74. nayanugatanikṣepairupāyairbhedavedane/ viracayyarthavākpratyayātmabhedān srutārpitān// 18. Standpoint of Momentariness is of two kinds-related to pure substances and related to impure substances. The former receives the ready modes. The latter receives a number of momentary visible modes. So dravyanikṣepa becomes its subject. 19. Laghiyastraya, 74 (svopajñavivṛtiḥ). aprastutārthāpakaraṇāt prastutārthavyakaraṇācca nikṣepaḥ phalavän. 20. Bṛhad nayacakra, 270. davvam vivihasahāvaṁ, jeņa sahāveṇa hoi tam jheyam/ tassa nimittam kīrai, ekkampi ya davva caubheyam// 21. Dhavală, 1. 1. 9. samsaye viparyaye anadhyavasaye vā sthitam tebhyo 'pasarya Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206