Book Title: New Dimensions in Jaina Logic
Author(s): Mahaprajna Acharya, Nathmal Tatia
Publisher: Today and Tommorrow Printers and Publishers
View full book text
________________
New Dimensions in Jaina Logic
186
10. Aptamīmāmsā, 106.
sadharmaṇaiva sādhyasya, sädharmyādavirodhataḥ/ syadvadapravibhaktārthaviseṣavyaйjako nayaḥ// 11. Tattvarthaślokavārtika, 116.
nayam vastu na cävastu,vastvaṁśaḥ kathyate yataḥ/ nasamudraḥ samudro vā, samudraṁśo yathocyate// 12. Sanmatiprakaraṇa, 1. 28.
niyayavayanijjasaccā savvaṇayā paraviyālaṇe moha/ te una u diṭṭhasamao vibhayai sacce va alie vā// 13. Ibid, 1. 22-25
jaha'neyalakkhaṇaguṇā, veruliyāī manī visamjuttā/ rayaṇāvalivavaesam na lahanti mahagghamulla vi// taha niyayavayasuvinicchiyā vi annonnapakkhaṇiravekkhā/ sammaddamsanasaddam, savve vi naya na paventi// jaha puna te ceva maṇī, jahā guṇavisesabhāgapaḍibaddha/ 'rayaṇāvali'tti bhannai, jahanti paḍikkasanṇāu// taha savve nayavāyā, jahāṇurūvaviniuttavattavvā/ sammaddamsanasaddam, lahanti na visesasannão// 14. Laghiyastraya, 74 (svopajñavivṛtiḥ).
tadadhigatānāṁ vācyatāmāpannānāṁ vācakeṣa bhedopanyasaḥ nyasaḥ.
15. Viseṣāvasyakabhāṣya, gāthā 60.
adhava vatthabhidhāṇaṁ ṇāmaṁ ṭhavaṇā ya jo tadāgāro/ käraṇaya se davvam kajjāvaṇnam tayam bhāvo// 16. Ibid, gathǎ 73.
nāmādi bhedasaddatthabuddhipariṇāmabhāvato ṇiyatam/ jam vatthumatthi loye, catupajjāyaṁ tayaṁ savvam// 17. Pravacanapravesa, 74.
nayanugatanikṣepairupāyairbhedavedane/
viracayyarthavākpratyayātmabhedān srutārpitān//
18. Standpoint of Momentariness is of two kinds-related to pure substances and related to impure substances. The former receives the ready modes. The latter receives a number of momentary visible modes. So dravyanikṣepa becomes its subject.
19. Laghiyastraya, 74 (svopajñavivṛtiḥ).
aprastutārthāpakaraṇāt prastutārthavyakaraṇācca nikṣepaḥ
phalavän.
20. Bṛhad nayacakra, 270.
davvam vivihasahāvaṁ, jeņa sahāveṇa hoi tam jheyam/ tassa nimittam kīrai, ekkampi ya davva caubheyam//
21. Dhavală, 1. 1. 9.
samsaye viparyaye anadhyavasaye vā sthitam tebhyo 'pasarya
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org