Book Title: New Dimensions in Jaina Logic
Author(s): Mahaprajna Acharya, Nathmal Tatia
Publisher: Today and Tommorrow Printers and Publishers
View full book text ________________
Appendices
185
duvihe aham, paesatthayāe akkhae vi aham, avvae vi aham,
uvayogatthayāe aņegabhūyabhävabhovie vi aham. 21. Pramāņanayatattväloka, 5.3.
sámānyam dviprakāram-tiryaksámānyamürdh vatāsā
manyañca. 22. Tattvārthabhāsya, 1.35.
kimete tantrāntarīyā vādina āhosvit svatantrā eva codakapakşagrāhiņo matibhedena vipradhāvitā iti, atrocyate, naite tantrāntarīyā nāpi svatantra matibhedena vipradhävitāḥ. jñeyasya (varthasyadhyavasāyāntaranyetāni.
vā prat yaksānumānopamānāptavacanaih pramānairekorthaḥ pramīyate savişayaniyamāt, na ca tā
vipratipattayo bhavanti, tadvannavavādā iti. 23. See fourth prakarana.
CHAPTER 4
1. Brhad nayacakra, 246.
savvāna sahāvānam, atthittam puna suparamasabbhāvam/
attnisahāvā savve, atthittam savvabhāvagavam// 2. Pramānanayatatt väloka, 7. 16.
viśvamekam sada višesāditi. 3. Ibid, 7. 24.
yat sat tad dravyam paryāyo vā. 4. Tattvārthavārtika, 1.33:
purvāństrikālavisayānat isayya vartamanakalavişayamadatte. atītānūgatayorvinaştanutpannat vena vyavahārabhāvāi.
samayamā tramasya nirdidhikṣitam, Kasāyapāhuda, part I, pp. 223-243. 5. Kasayapāhuda, part I, p. 227.
jātireva hi bhāvānām nirodhe heturisyate/
yo jātasca na ca dhvasto, nasvet pascāt sa kena vah/! 6. Tattvārthavārtika, p. 133.
sarvasaṁvyavahāralopa iti cet; na, visayamatrapradarsanat,
pūrvanayavaktavyāt samvyavahārasiddhirbhavati. 7. Sarvārthasiddhi, p. 133.
sarvanayasamūhasādhyo hi lokasaṁ vyavaharah. 8. Pramānanayatati vāloka, 7, 30, 31.
sarvathā dravyāpalāpi 'tadābhāsaḥ. yathā tathāgatamatam. 9. Tattvärthaslokavārtika, 1. 33.
sarve sabdanayāstena, parārthapratipädanel svārthaprakāśane maturime jñānanayāh sthitāḥ//
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206