Book Title: New Dimensions in Jaina Logic
Author(s): Mahaprajna Acharya, Nathmal Tatia
Publisher: Today and Tommorrow Printers and Publishers
View full book text ________________
Appendices
183
CHAPTER 3
1. Pramānavārtika, 2. 4.
arthakriyāsamartham yat, tadatra paramārthasat/
anyat samvrtisat proktas, te svasāmānyalakşanel/ 2. Anyayogavyavacchedadvätrinsikā, verse 23. 3. Tattvārthasūtra, 5-29.
utpādavyayadhrauvyayuktam sat. 4. Brhad nayacakra, 191.
kammānam majjhagadań jivam jo gahai siddhasamkāsam/
bhannai so suddhanao khalu kammovāhiniravekkho// 5. Ibid, 194.
bhāve sarāyamādi savve jīvammi jo du jampedi!
so hu asuddho utto kammānovāhiniravekkho// 6. Ibid, 192.
uppādavayam gaunam kiccă jo gahai kevalā sattā/
bhannai so suddhanao iha sattāgāhio samayel/ 7. Visesavas yaka bhāsya, găthā 72.
evar vivadanti nayā micchābhinivesato paropparato/
idamiha savvaņayamayam jinamatamanavajjamaccantam// 8. Pravacanasāra, 100 and 101.
na bhavo bhangavihīņo bhango vā ņatthi sambhavavihiņo/ uppādo vi ya bhango na viņā dhovvena atthena// uppādatthidibhangā vijjante pajjaesu pajjāyā/ davve hi santi niyadam tamhä davvam havadi savvam//
9. Tattvārthavārtika, 1/6:
athavā nāmasthāpanādravyabhāvesu yo vivaksitah sah svātmā, itaraḥ parātmā. tatra vivaksitātmană ghatah, netarātmanā. yadītarātmanāpi ghataḥ syāt, vivaksitātmanā
va'ghatah, nămādivyavahārocchedaḥ syāt. 10. Viseşāvasyakabhāsya, găthā 450 (svopajñavrtti.).
ukkosayasutanāņi vi jānamāno vi te'bhilappe vi/ ņa tarati savve vottum na pahuppati jeņa kālo sell
--iha tānutkrstašruto jānāno'bhilāpyānapi sarvan (na) bhāsate, anantatvāt, parimitat vāccāyusah, kramavartinīt vad
vāca iti. 11. Bhagavai, 1.133-135.
se nūnam bhante ! atthittam atthitte parinamai? natthittam natthitte parinamai? hantā goyamă! atthittam atthitte parinamai. je nam bhante! atthittam atthitte parinamai, natthittam natthitte parinamai, tam kim payogasā? visasā?
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206