Book Title: New Dimensions in Jaina Logic
Author(s): Mahaprajna Acharya, Nathmal Tatia
Publisher: Today and Tommorrow Printers and Publishers

View full book text
Previous | Next

Page 191
________________ Appendices 183 CHAPTER 3 1. Pramānavārtika, 2. 4. arthakriyāsamartham yat, tadatra paramārthasat/ anyat samvrtisat proktas, te svasāmānyalakşanel/ 2. Anyayogavyavacchedadvätrinsikā, verse 23. 3. Tattvārthasūtra, 5-29. utpādavyayadhrauvyayuktam sat. 4. Brhad nayacakra, 191. kammānam majjhagadań jivam jo gahai siddhasamkāsam/ bhannai so suddhanao khalu kammovāhiniravekkho// 5. Ibid, 194. bhāve sarāyamādi savve jīvammi jo du jampedi! so hu asuddho utto kammānovāhiniravekkho// 6. Ibid, 192. uppādavayam gaunam kiccă jo gahai kevalā sattā/ bhannai so suddhanao iha sattāgāhio samayel/ 7. Visesavas yaka bhāsya, găthā 72. evar vivadanti nayā micchābhinivesato paropparato/ idamiha savvaņayamayam jinamatamanavajjamaccantam// 8. Pravacanasāra, 100 and 101. na bhavo bhangavihīņo bhango vā ņatthi sambhavavihiņo/ uppādo vi ya bhango na viņā dhovvena atthena// uppādatthidibhangā vijjante pajjaesu pajjāyā/ davve hi santi niyadam tamhä davvam havadi savvam// 9. Tattvārthavārtika, 1/6: athavā nāmasthāpanādravyabhāvesu yo vivaksitah sah svātmā, itaraḥ parātmā. tatra vivaksitātmană ghatah, netarātmanā. yadītarātmanāpi ghataḥ syāt, vivaksitātmanā va'ghatah, nămādivyavahārocchedaḥ syāt. 10. Viseşāvasyakabhāsya, găthā 450 (svopajñavrtti.). ukkosayasutanāņi vi jānamāno vi te'bhilappe vi/ ņa tarati savve vottum na pahuppati jeņa kālo sell --iha tānutkrstašruto jānāno'bhilāpyānapi sarvan (na) bhāsate, anantatvāt, parimitat vāccāyusah, kramavartinīt vad vāca iti. 11. Bhagavai, 1.133-135. se nūnam bhante ! atthittam atthitte parinamai? natthittam natthitte parinamai? hantā goyamă! atthittam atthitte parinamai. je nam bhante! atthittam atthitte parinamai, natthittam natthitte parinamai, tam kim payogasā? visasā? Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206