Book Title: New Dimensions in Jaina Logic
Author(s): Mahaprajna Acharya, Nathmal Tatia
Publisher: Today and Tommorrow Printers and Publishers

View full book text
Previous | Next

Page 196
________________ 188 New Dimensions in Jaina Logic appahānikayapariņāmesu suddhadavvatthiesu naesu nadí dāņāgayavattamānakālavibhāgo atthi. 14. Ibid, part I, p 309 (quoted from Jayadhavala) kathancit kenacit kaścit kutáscit kas yacit kvacit/ kadäcicceti paryāyāt syâdvādaḥ saptabhangabhrt// 15. Tattvārthavārtika, 1.6. anekānto'pi dvividhaḥ:-samyaganekānto mithyānekānta iti. tatra samyagekānto hetuvišesasamarthyāpekṣaḥ pramănah prarūpitārthaikadeśādeśaḥ. ekātmävadhāraṇena anyāśeşanirākaranapravanapranidhirmithyaikāntaḥ. ekatra sapratipakşānekadharmasvarūpanirūpaņo yuktyāgamābhyāmaviruddhaḥ samyaganekāntaḥ. tadatatsvabhāvavastuśünyam parikalpitānekatmakaṁ kevalar vāg vijñānań mithya'nekantah. tatra samyagekānto naya it yucyate. samyaganekāntah pramānam. nayarpaņādekānto .bhavati ekaniscayapravanatvāt, pramānārpanādanekānto bhavati anekaniscayādhikaranatvāt. 16. Saptabhangitarangiņi, p. 79. evamayaṁ syājjiva iti mūlabhangadvayam. tatropayogātmanā jīvaḥ, prameyatvādyātmanā'jiva iti tadarthah. taduktam Bhattākalankadevaihprameyat vādibhirdharmairacidātmā cidātmakaḥ/ nănadarsanatastasmaccetan@ocetan@tmakah// iti. ajivatvam ca prakrte'jivavrttiprameyatvādi dharmavattvam, jīvatvam ca jnanadarsánādimattvamiti drastavyam. CHAPTER 6 1. Pramāņavārtika, 3. pramanamavisamvādi jñānam arthakriyāsthitih/ avisam vādanam sābde'pyabhiprāyanivedanāt// 2. Nyāyavārtika, arthopalabdhihetuh pramānam. 3. Nyāyāvatāra, 1. pramānam svaparābhāsi jñānain bādhavivarjitam. 4. Tattvārtha, 1. 9-10. matiśrutavadhimanahparyayakevalāni jñānam. tatpramāne. 5. Aştaśati, pramānamavisamvādi jñānamanadhigatārthalaksanatvāt. 6. Parīkşāmukha, sūtra, 1.1 svāpürvärthavyavasāyatmakam jñānam pramānam. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206