Book Title: New Dimensions in Jaina Logic
Author(s): Mahaprajna Acharya, Nathmal Tatia
Publisher: Today and Tommorrow Printers and Publishers

View full book text
Previous | Next

Page 198
________________ 190 New Dimensions in Jaina Logic 20. Vi eṣāvasyakabhāṣya, gāthā 400. am puna catuvvidham neyabhetato tena jam taduvayutto/ ädeseṇam savvam davvāticatuvvidham muṇati// Svopajfavṛtti-iha jñeyabhedāt jñānabhedaḥ. 21. Pramāṇavārtika, 2.1. manam dvividham meya ividhyat. 22. Nyayabindu (with Hindi translation by Govindacandra Pandey). p. 4. 23. Laghiyastraya, 3. pratyakṣam visadaṁ jñānam, mukhyasamvyavahārataḥ/ parokṣam sésavijñānam, pramāne iti samgrahah// 24. Viseṣāvasyakabhāṣya, gāthā 251. sāmaṇṇamaniddesaṁ sarūvaṇāmātikappaṇārahitam. 25. Viseṣāvasyakabhāṣya, gāthā 281-283, vṛtti-iha yad vastusāmānyamatragrahaṇamanirddesyamayamarthavagraho naiscayikaḥ samayamatrakālaḥ prathamaḥ, tataḥ 'kimidam' ityantaramihita vastuviseṣasya sabdaviśeşe vijñānarūpo yo'vāyaḥ sa eva hi punarbhāvinīmīḥāmavāyaṁ capekṣya'vagraha ityupacaritaḥ sutre, yasmadesyadviseṣāpekṣayā sāmānyamālambate. sāmānyārthāvagrahaṇam cavagraha iti. tato bhūyaḥ kimayam samkhaḥ sārǹgo vetyādi viseṣākankṣayehanantaramavayaḥ śāṁkhaḥ śarngo vetyādi. sa eva bhūyastadviseṣākānkṣāto bhāvinimihāmavāyameṣyadviseṣāns cāpekṣya sāmānyālambanadavagraha ityupacaryate. ityevam sarvatra samanyaviseṣāpekṣayā yāvadantyo bhedastadakankṣāvinivṛttirveti.) 26. (a) Nandi, sūtra 56, cūrņi. evam maṇaso vi suvine saddadivisaesu avaggahādayo neya, annattha vä indiyavāvāraabhāve maṇemāṇassa tti. (b) Viseṣāvasyaka bhāṣya, gāthā 293: thāņu-purisai-kuṭṭhu-ppalai-sambhiyākārillamansai/ sappu-ppalaṇalaiva samāṇarūvaivisaydim// 27. The modern Naiyāyikas have classified pratyakṣa (perception) as laukika (ordinary) and alaukika (extraordinary). Gangesa Upadhyaya categorises alaukika pratyakṣa as universal, particular and yogaja. 28. Niyamasara, gāthā 158. jāṇadi passadi savvam, vavahāranaeṇa kevalī bhagavam/ kevalaṇānī jāṇadi passadi niyamena appāṇam// 29. Nandi, sūtra 33. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206