Book Title: New Dimensions in Jaina Logic
Author(s): Mahaprajna Acharya, Nathmal Tatia
Publisher: Today and Tommorrow Printers and Publishers

View full book text
Previous | Next

Page 197
________________ Appendices 189 7. Pramāṇanayatattvāloka, 1. 15. jnanadanyo'rthah parah. 8. Pramāņamīmāṁsā, sūtra 2, vrtti. 'ghatamahań jānāmi' ityādau kartrkarmavat jnapterapya vabhasamânatvāt. 9. Pariksāmukha, 1.1. 10. Pramānanayatattvāloka, 1.2. svaparavyavasāyi jñānaṁ pramāņam. 11. Tattvārthaślokavārtika, 1.10. 17. svārthavyavasāyātmakam jñanam pramānam. 12. Pramāņamīmāṁsā, sūtra 2. samyagarthanirnayaḥ pramāņam. 13. Ibid, sūtra 3. svanirnayah sannapyalaksanam apramäne'pi bhāvāt. vrtti-svanirnayastu apramāne'pi samśayādau vartate, na hi kācit jñānamātrā sāsti yż na svasamviditā nāma. tato na svanirnayo laksanamukto'smābhih, vrdhaistu pariksār thamupakṣipta ityadosah. 14. See Kasayapāhuda, part I, p. 338. Dhavalā, part I, p. 149. Brhad dravyasaṁgraha tīkā, gāthā 43. 15. Aptamimāṁsā, verse 83. bhāvaprameyāpekṣāyāṁ pramāņābhāsaniņhavaḥ/ bahih prameyāpeksāyaṁ pramānam tannibhar ca tel/ 16. Pramāṇanayatattvāloka, 1. 18. jñānasya prameyāvyabhicāritvam pramanyam. taditara tvamapramanyam. 17. Ibid, 1. 19. tadubhayamutpattau parata eva, jñaptau tu svataḥ paratasca. 18. Astašati (Aptamīmāṁsā, verse 101 vrtti): buddheranekantāt yenākārena tattvaparicchedah tadapekṣayā prāmānyam. tataḥ pratyakşatadābhāsayorapi prāyaśaḥ samkirņa prāmāṇyetarasthitirunnetavyā. prasiddhānupahatendriyadrsterapi candrārkādişu desapratyāsatyādya bhūtākārāvabhāsanāt tathopahatākşāderapi samkhyādivisaṁvāde'pi candrādisvabhāvatattvopalambhāt. tatprakarsāpeksayā vyapadeśavyavastha gandhadravyādivat. 19. Nyāyāvatāra, verse 1. pramānam svaparābhasi jñānam bhadhavivarjitam/ pratyakşam ca parokşam ca, dvidhā meyaviniscayat// Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206