Book Title: New Dimensions in Jaina Logic
Author(s): Mahaprajna Acharya, Nathmal Tatia
Publisher: Today and Tommorrow Printers and Publishers
View full book text ________________
Appendices
189
7. Pramāṇanayatattvāloka, 1. 15.
jnanadanyo'rthah parah. 8. Pramāņamīmāṁsā, sūtra 2, vrtti.
'ghatamahań jānāmi' ityādau kartrkarmavat jnapterapya
vabhasamânatvāt. 9. Pariksāmukha, 1.1. 10. Pramānanayatattvāloka, 1.2.
svaparavyavasāyi jñānaṁ pramāņam. 11. Tattvārthaślokavārtika, 1.10. 17.
svārthavyavasāyātmakam jñanam pramānam. 12. Pramāņamīmāṁsā, sūtra 2.
samyagarthanirnayaḥ pramāņam. 13. Ibid, sūtra 3.
svanirnayah sannapyalaksanam apramäne'pi bhāvāt. vrtti-svanirnayastu apramāne'pi samśayādau vartate, na hi kācit jñānamātrā sāsti yż na svasamviditā nāma. tato na svanirnayo laksanamukto'smābhih, vrdhaistu pariksār
thamupakṣipta ityadosah. 14. See Kasayapāhuda, part I, p. 338.
Dhavalā, part I, p. 149.
Brhad dravyasaṁgraha tīkā, gāthā 43. 15. Aptamimāṁsā, verse 83.
bhāvaprameyāpekṣāyāṁ pramāņābhāsaniņhavaḥ/
bahih prameyāpeksāyaṁ pramānam tannibhar ca tel/ 16. Pramāṇanayatattvāloka, 1. 18.
jñānasya prameyāvyabhicāritvam pramanyam. taditara
tvamapramanyam. 17. Ibid, 1. 19.
tadubhayamutpattau parata eva, jñaptau tu svataḥ
paratasca. 18. Astašati (Aptamīmāṁsā, verse 101 vrtti):
buddheranekantāt yenākārena tattvaparicchedah tadapekṣayā prāmānyam. tataḥ pratyakşatadābhāsayorapi prāyaśaḥ samkirņa prāmāṇyetarasthitirunnetavyā. prasiddhānupahatendriyadrsterapi
candrārkādişu desapratyāsatyādya bhūtākārāvabhāsanāt tathopahatākşāderapi samkhyādivisaṁvāde'pi candrādisvabhāvatattvopalambhāt. tatprakarsāpeksayā vyapadeśavyavastha
gandhadravyādivat. 19. Nyāyāvatāra, verse 1.
pramānam svaparābhasi jñānam bhadhavivarjitam/ pratyakşam ca parokşam ca, dvidhā meyaviniscayat//
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 195 196 197 198 199 200 201 202 203 204 205 206