SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ Appendices 189 7. Pramāṇanayatattvāloka, 1. 15. jnanadanyo'rthah parah. 8. Pramāņamīmāṁsā, sūtra 2, vrtti. 'ghatamahań jānāmi' ityādau kartrkarmavat jnapterapya vabhasamânatvāt. 9. Pariksāmukha, 1.1. 10. Pramānanayatattvāloka, 1.2. svaparavyavasāyi jñānaṁ pramāņam. 11. Tattvārthaślokavārtika, 1.10. 17. svārthavyavasāyātmakam jñanam pramānam. 12. Pramāņamīmāṁsā, sūtra 2. samyagarthanirnayaḥ pramāņam. 13. Ibid, sūtra 3. svanirnayah sannapyalaksanam apramäne'pi bhāvāt. vrtti-svanirnayastu apramāne'pi samśayādau vartate, na hi kācit jñānamātrā sāsti yż na svasamviditā nāma. tato na svanirnayo laksanamukto'smābhih, vrdhaistu pariksār thamupakṣipta ityadosah. 14. See Kasayapāhuda, part I, p. 338. Dhavalā, part I, p. 149. Brhad dravyasaṁgraha tīkā, gāthā 43. 15. Aptamimāṁsā, verse 83. bhāvaprameyāpekṣāyāṁ pramāņābhāsaniņhavaḥ/ bahih prameyāpeksāyaṁ pramānam tannibhar ca tel/ 16. Pramāṇanayatattvāloka, 1. 18. jñānasya prameyāvyabhicāritvam pramanyam. taditara tvamapramanyam. 17. Ibid, 1. 19. tadubhayamutpattau parata eva, jñaptau tu svataḥ paratasca. 18. Astašati (Aptamīmāṁsā, verse 101 vrtti): buddheranekantāt yenākārena tattvaparicchedah tadapekṣayā prāmānyam. tataḥ pratyakşatadābhāsayorapi prāyaśaḥ samkirņa prāmāṇyetarasthitirunnetavyā. prasiddhānupahatendriyadrsterapi candrārkādişu desapratyāsatyādya bhūtākārāvabhāsanāt tathopahatākşāderapi samkhyādivisaṁvāde'pi candrādisvabhāvatattvopalambhāt. tatprakarsāpeksayā vyapadeśavyavastha gandhadravyādivat. 19. Nyāyāvatāra, verse 1. pramānam svaparābhasi jñānam bhadhavivarjitam/ pratyakşam ca parokşam ca, dvidhā meyaviniscayat// Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.007010
Book TitleNew Dimensions in Jaina Logic
Original Sutra AuthorN/A
AuthorMahaprajna Acharya, Nathmal Tatia
PublisherToday and Tommorrow Printers and Publishers
Publication Year1984
Total Pages206
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy