Book Title: New Dimensions in Jaina Logic
Author(s): Mahaprajna Acharya, Nathmal Tatia
Publisher: Today and Tommorrow Printers and Publishers

View full book text
Previous | Next

Page 186
________________ APPENDIX-4 References CHAPTER 1 1. Sarkhyakārikā, verse 4. drstamanumānamāptavacanam ca sarvapramanasiddhatvät/ trividhaṁ pramānamistam prameyasiddhih pramānāddhi// 2. Tatt vārtharăjavārtika, 1.10. prameyasiddhiḥ pramānādhinā. 3. Uttarajjhayanāni, 28. 4-14. 4. Pravacanasāra, 29. jāņadi passadi niyadam, akkhātido jagamasesam. 5. Pramananayatattvāloka, 3.2. smaranapratyabhijnanatarkanumanagamabhedatastat pan caprakāram. 6. Anyayogavyavacchedadvätrinsikā, verse 5. ādipamávyomasamas vabhāvam, syadvādamudranatibhedi vastu/ tannityamevaikamanityamanyaditi tvadājñādvisatam praläpah// 7. Samkhyakärikā, 9. asadakaranādupādānagrahanāt sarvasambhavabhävät/ saktasya sak yakaranát karanabhāvācca satkāryam// 8. Pañcāstikāya, 15. bhāvassa natthi ņāso, natıhi abhāvassa uppādo. 9. Ibid, 19. evam sado viņāso asado jīvassa natthi uppādo. 10. Ibid, 60. evam sado viņāso asado jivassa hoi uppādo. 11. Nyayabhasva, 1.1.1. pramāņairarthapariksanam nyāyaḥ. 12. Tutt vürthustru, 1.6. pramanuna vairadhigamah. 13. Nvāyavurtika, samastapramūnavyaparudarthadhigatirnvayah. 14. Tilopapannuni. 1.82. jo nu pamūnunayehim nikkhevenam nirakkhade at hain/ {assium uitam juttanautum ca padihadi/! Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206