SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ APPENDIX-4 References CHAPTER 1 1. Sarkhyakārikā, verse 4. drstamanumānamāptavacanam ca sarvapramanasiddhatvät/ trividhaṁ pramānamistam prameyasiddhih pramānāddhi// 2. Tatt vārtharăjavārtika, 1.10. prameyasiddhiḥ pramānādhinā. 3. Uttarajjhayanāni, 28. 4-14. 4. Pravacanasāra, 29. jāņadi passadi niyadam, akkhātido jagamasesam. 5. Pramananayatattvāloka, 3.2. smaranapratyabhijnanatarkanumanagamabhedatastat pan caprakāram. 6. Anyayogavyavacchedadvätrinsikā, verse 5. ādipamávyomasamas vabhāvam, syadvādamudranatibhedi vastu/ tannityamevaikamanityamanyaditi tvadājñādvisatam praläpah// 7. Samkhyakärikā, 9. asadakaranādupādānagrahanāt sarvasambhavabhävät/ saktasya sak yakaranát karanabhāvācca satkāryam// 8. Pañcāstikāya, 15. bhāvassa natthi ņāso, natıhi abhāvassa uppādo. 9. Ibid, 19. evam sado viņāso asado jīvassa natthi uppādo. 10. Ibid, 60. evam sado viņāso asado jivassa hoi uppādo. 11. Nyayabhasva, 1.1.1. pramāņairarthapariksanam nyāyaḥ. 12. Tutt vürthustru, 1.6. pramanuna vairadhigamah. 13. Nvāyavurtika, samastapramūnavyaparudarthadhigatirnvayah. 14. Tilopapannuni. 1.82. jo nu pamūnunayehim nikkhevenam nirakkhade at hain/ {assium uitam juttanautum ca padihadi/! Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.007010
Book TitleNew Dimensions in Jaina Logic
Original Sutra AuthorN/A
AuthorMahaprajna Acharya, Nathmal Tatia
PublisherToday and Tommorrow Printers and Publishers
Publication Year1984
Total Pages206
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy