SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Appendices 179 nānaṁ hodi pamānam nao vi nādussa hidayabhāvattho/ nikkhevo vi uvão juttie atthapadigahanam// iya nayam avahäriya áiriyaparamparāgadam manasā/ puvväiriyāānānusaranaam tiranavanimittam// 16. Svayambhūstotra, 102. sarvathā niyamatyāgi yathädrstamapekṣakaḥ/ syācchabdastāvakenyāye nānyesāmātmavidvişām// 17. Tattvärthavartika, 1. 12. akaro vikalpah. 18. Aņuogaddārăim, 2. tattha cattāri nānāim thappăim thavanijjāim, ... suyanānassa uddeso, samuddeso anunnā anuogo ya pavattai. 19. Višesāvasyakabhåsya, 172, 173. na parappabodhayāim jam do vi sarūvato matisutāim/ takkāranāim donha vi bodhenti tato no bheto sim// davvasuttamasādhārana karanato paravibodhakaṁ hoijā/ 20. Bhagavati, 8. 2. 317. 21. Thānam, 2. 1. 103. 22. Pravacanasāra, 57, 58. paradavvam te akkhu ņeva sahāvo tti appano bhanidă/ uvaladdham tehi kadham paccakkham appano hodi// jaṁ parado vinnāyaṁ tam tu parokkha tti bhanidamat thesu.// 23. Ibid, 58. jahi kevaleņa ņādam havadi hi jīvena paccakkham. 24. Ibid, 54. jaṁ pecchado amuttam muttesu adindiyam ca pacchannäm/ sayalam sagam ca idaram taṁ ņāņam havadi paccakkham// 25. Veśesāvas yakabhāsya, 93. indiyamanonimittam parokkhamiha samsayāibhāvao/ takkāranam parokkham jaheha sābhāsamanumānam// 26. Niyamasāra, 11. kevalamindiyarahiyam asahāyam tam sahāvanānam ti/ sannānidaraviyappe vihāvanānam have duviham// 27. Jainasiddhāntadipikā, 2. 27. pratiniyatārthagrahanamindriyam. 28. Ibid, 2. 33. sarvárthagrāhi traikalikam manah. 29. According to Nandisātra, 37, matijñāna is of two kinds Śrutaniśrita mati and aśrutanisrita mati. Mati of special knowledges is called Srutanisrita and mati knowing the rules and relationships of unknown do's and dont's through intellect is called aśrutanisrita. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.007010
Book TitleNew Dimensions in Jaina Logic
Original Sutra AuthorN/A
AuthorMahaprajna Acharya, Nathmal Tatia
PublisherToday and Tommorrow Printers and Publishers
Publication Year1984
Total Pages206
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy