Book Title: Navgrah Arishta Nivarak Vidhan
Author(s): Balmukund Digambardas Jain
Publisher: Digambar Jain Pustakalay

View full book text
Previous | Next

Page 41
________________ नवग्रह अरिष्टनिवारक विधान .. नवग्रह-शांति स्तोत्रम् जगद्गुरुं नमस्कृत्य, श्रुत्वा सद्गुरुभाषितम्। ग्रहशांति प्रवक्ष्यामि, लोकानां सुखहेतवे॥ जिनेन्द्राः खेचरा ज्ञेया, पूजनीया विधिक्रमात्। पुष्पैर्विलेपनेंधूपैनैवेद्यैस्तुष्टिहेतवे॥ पद्मप्रभस्य मार्तडश्चन्द्रप्रभस्य च। वासुपूज्यस्य भूपुत्रो बुधश्चाष्टजिनेशिनां॥ विमलानन्तधर्मेश, शांतिकुन्थुनमेस्तथा। वर्धमानजिनेन्द्रस्य पादपद्मं बुधो नमेत्। ऋषभाजितसुपार्थाः साभिनन्दनशीतलौ। सुमतिः सम्भवस्वामी, श्रेयांसेषु बृहस्पतिः॥ सुविधिः कथितः शुक्रे सुव्रतश्च शनिश्वरे। नेमनाथो भवेद्राहोः केतुः श्रीमल्लिपार्श्वयोः॥ जन्मलग्नं च राशिं च यदि पीड्यति खेचराः। तदा संपूजयेत् धीमान् खेचरान् सह तान् जिनान्॥ आदित्यसोममंगल बुधगुरुशुक्रे शनिः। (?) राहुकेतु मेरवाग्रे या, जिनपूजाविधायकः॥ जिनान नमोग्न तयोहिं, ग्रहाणां तुष्टिहेतवें। नमस्कारशतं भक्तया, जपे हट्टोत्तरं शतं॥ भद्रबाहुगुरुर्वाग्मी, पंचमः श्रुतकेवली। विद्याप्रसादतः पूर्व ग्रहाशांतिविधिः कृता॥ यः पठेत् प्रातरुत्थाय, शुचिर्भूत्वा समाहितः। विपत्तितो भवे छांति, क्षेमं तस्य पदे पदे॥

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52