Book Title: Narchandra Jain Jyotish
Author(s): Anand Indu Pustakalay
Publisher: Anand Indu Pustakalaya
View full book text
________________
• ( १८४ ) श्री न२यद्र जैन याति५ ॥ २ . बलीयशी सुहदृष्टे केंद्रस्थे रवि नंदने। त्रिकोणगेचनेष्यते शुभारंभामनीषिभिः ॥१४॥ निधन ८ व्यय १२ धर्मस्थः केंद्र गोवाधरासुप्तः ।। अपि सौख्य सहस्त्राणि विनाशयति पुष्टिमान् ॥१५॥ गुण शत मपि दोषः कश्चिदेकोपि वृद्धिः । स्थगयति यदि नान्यस्त विरोधी गुस्ति । पदमिव परिपूर्ण पंचगव्ये न पूतं । मलिनयति सुसयाविदुरेकोपि सर्वः । ॥९६॥ बलवति सूर्यस्य सूते बलहीने गारके बुद्धेचैव । मेष वृषस्थे सूर्यक्षपाकरे चाहति स्थाप्या ॥१७॥ न तिथिर्न च नक्षत्रं नवारो न च चंद्रमाः। लममेके प्रशंसंति त्रिषडेकादशेरवौ ॥९॥ हिबुकौ ४ दय १ नवश९ बर १० पंचम गृहगः सितदवा। जीवाः लघुहति लमदोषांस्तटरुहइवनिम्नगावेगा ॥१९॥ त्रिषडेकादशे संस्थाः क्षितिसुत रवि चंद्र सूर्य । सुतशिखिनः सनियंदेवानां निवेशकाले प्रकुर्वति।।१००॥ बुध भार्गवं जीवानामेकोपिहि केंद्रमाश्रितो बलवान । यद्य क्रूर सहायसद्योरिष्टस्य नाशाय ॥१॥ लमं दोषशते न दूषितमहो चंद्रात्मजो लमगः । केंद्रोवाविमलीमकरोति सुचिरंयद्यर्क ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242