________________
• ( १८४ ) श्री न२यद्र जैन याति५ ॥ २ . बलीयशी सुहदृष्टे केंद्रस्थे रवि नंदने। त्रिकोणगेचनेष्यते शुभारंभामनीषिभिः ॥१४॥ निधन ८ व्यय १२ धर्मस्थः केंद्र गोवाधरासुप्तः ।। अपि सौख्य सहस्त्राणि विनाशयति पुष्टिमान् ॥१५॥ गुण शत मपि दोषः कश्चिदेकोपि वृद्धिः । स्थगयति यदि नान्यस्त विरोधी गुस्ति । पदमिव परिपूर्ण पंचगव्ये न पूतं । मलिनयति सुसयाविदुरेकोपि सर्वः । ॥९६॥ बलवति सूर्यस्य सूते बलहीने गारके बुद्धेचैव । मेष वृषस्थे सूर्यक्षपाकरे चाहति स्थाप्या ॥१७॥ न तिथिर्न च नक्षत्रं नवारो न च चंद्रमाः। लममेके प्रशंसंति त्रिषडेकादशेरवौ ॥९॥ हिबुकौ ४ दय १ नवश९ बर १० पंचम गृहगः सितदवा। जीवाः लघुहति लमदोषांस्तटरुहइवनिम्नगावेगा ॥१९॥ त्रिषडेकादशे संस्थाः क्षितिसुत रवि चंद्र सूर्य । सुतशिखिनः सनियंदेवानां निवेशकाले प्रकुर्वति।।१००॥ बुध भार्गवं जीवानामेकोपिहि केंद्रमाश्रितो बलवान । यद्य क्रूर सहायसद्योरिष्टस्य नाशाय ॥१॥ लमं दोषशते न दूषितमहो चंद्रात्मजो लमगः । केंद्रोवाविमलीमकरोति सुचिरंयद्यर्क ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org