________________
અથ શ્રી પ્રહ નિર્મળ ફળ વિચાર. (૧૮૫ ) बिंबाच्चुत शुक्रस्त द्विगुणं सनिर्मलवपुर्लमस्थितोनाशये। दोषाणामघ लक्ष मप्यपहरे लम स्थितो वाक्यति ॥२॥ येलमदोषाः नवांशदोषाःपापैकता दृष्टिनिपातदोषाः। लमेरुस्तान्विमलीकरोति फलोयघांभःकतकट्ठमस्य ॥३॥ अनिष्टस्थांन संस्थोपि लमा क्रूरो न दोष कृत् ।। . . बुध भार्गव जीवास्तु दृष्टि केंद्र त्रिकोणगैः ॥४॥ सुतहिबुकवियद्विलमधर्मेश्वमरगुरुय॑दिदामवार्चितोवा । यदि शुभमुपयाति तच्छुभत्वं शुभमपि वृद्धिमुपैतित्
प्रभावात् ॥५॥ कार्यमात्यंतिकंचतस्यात्तदा बहु गुणान्वितं । स्वल्पदोष समाश्रत्पल संतत्सर्वमाचरेत् ॥६॥ प्रतिष्टा ग्रह बलं ग्रह दोष गुणाः। प्रस्तावात् क्रूरेस्तनुगैर्मर्म च ॥ पंचम नवमे च कटकं भवतिं दशम । चतुर्थे शल्पंया मित्रे भवतितच्छिद्रं
॥७॥ मर्मणि विढे मरणं कंटकविधे च रोग परिवृद्धिः। शल्पे शस्त्रनिपातं छिदेछिद्रं च मत्रिगणं ॥८॥ त्रिषडष्टगतः सूर्यः सूर्यपुत्रस्तथैव च । धनत्रिलाभे चंद्रश्च भोम षट् त्रिनवस्थितः ॥९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org