________________
અથ શ્રી પ્રહ હીન બળ ફળ યંત્ર તથા વિચાર.
( ૧૯૩ ):
અથ શ્રી ગ્રહ હીન બલ ફલ ચં.
રવિ હીન બલે
पति भ२५ . . .
-
-
-
-
-
ચંદ્ર હીન બલે
ભાર્યા મૃત્યુ :
શુક હીન બલે
ધન નાશ
।
४३ डीन पर
સુખ નાશ
अथ श्री ग्रह निर्बळ फळ विचार. सूर्येविबले गृहयो गृहणी मृग लंछने धनं भृगुजे । चावस्यतौनुसौख्यं नियमानाशसमुपयति ॥८९॥ उदयनभस्तल१० हिबुके४ श्वस्तमयेद्वत्रिकोणसंज्ञे९॥ ५ सूर्य शनैश्वर वक्राः प्रासाद विनाशनं प्रकुर्वति ॥२०॥ क्रूर ग्रह संयुक्ते वृष्टवाशशिनि सूर्य । सुषरोति कर्तुं कृत्वा प्रतिष्टाऽयनेयाम्ये ... ॥९१॥ अंश्चैव राहु भास्करकेतवः। भृगु पुत्र समायुक्ता स्त्रिका ग्रहाः ॥९२॥ स्थपति स्थापक कर्तृणां सयोजकाः। तस्मात्सर्व प्रयत्ने न सप्तमस्थान
॥९३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org