Book Title: Narchandra Jain Jyotish
Author(s): Anand Indu Pustakalay
Publisher: Anand Indu Pustakalaya
View full book text
________________
..........
( २०० ) श्री न२यद्र हैन ज्योति५ ॥ २ .
अथ श्री ध्रुव चक्र विचार. ध्रुव चक्रे स्थितेतिर्यक् प्रतिष्ठादी क्षणादिकं । उर्द्धस्थिते ध्वजारोपः स्वातप्रमुषमाचरेत् ॥१९॥ कित्तियउदयतिरिउअठोयमघोदएधुदोहाइ । अणुराहुदएतिरिउंधणीउउदयंमिउदोय ॥२०॥ शनौ शुक्रे च सौमे च सा न्यष्टो प्रकीर्तिताः। ज्ञेष्टौकुजेनवगुरौ सप्तैकादश भास्करे ॥२१॥ पदानि सिद्धिच्छाया स्युस्ता सुकार्याणि साधयेत् । तिथि वारङ्ख्शीतांशुविद्यादिनविलोयेत् ॥२२॥ उदयाद्गत लग्न संख्यं संक्रांति भोग दिन संख्या च । सैकां विधिय विबुधः पृथक् पंचधावि लिख्येत् ॥२३॥ क्षित्वा तत्र क्रमशस्तिथि १५ रवि १२ दश १० वसु ८ मुनि ७ समजेनचभिः । शेषांकः सरसख्यो यदि भवति तदादे निपुणः ॥२४॥ कलहः कृशानुभिति भूपभभयं चौरविद्रवो मरणं । क्रमशोभवेत् प्रतिष्टा परिणयनादौ तदारिष्टं ॥२५॥ इत्येवं खेचरेंद्र प्रबल युते दोष मुक्ते च लमे । शास्त्रोद्देशानुसारिस्युटशकुनबलेत्युज्वलेडागरूकेपीयुषां। शुवाहेक्षितिसलिलगते कार्यमाचद्यतेयैस्तेषां ।। मक्षीण लक्ष्मी परिवय रुचिरावासराःसंभवंति ॥२६॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242