________________
..........
( २०० ) श्री न२यद्र हैन ज्योति५ ॥ २ .
अथ श्री ध्रुव चक्र विचार. ध्रुव चक्रे स्थितेतिर्यक् प्रतिष्ठादी क्षणादिकं । उर्द्धस्थिते ध्वजारोपः स्वातप्रमुषमाचरेत् ॥१९॥ कित्तियउदयतिरिउअठोयमघोदएधुदोहाइ । अणुराहुदएतिरिउंधणीउउदयंमिउदोय ॥२०॥ शनौ शुक्रे च सौमे च सा न्यष्टो प्रकीर्तिताः। ज्ञेष्टौकुजेनवगुरौ सप्तैकादश भास्करे ॥२१॥ पदानि सिद्धिच्छाया स्युस्ता सुकार्याणि साधयेत् । तिथि वारङ्ख्शीतांशुविद्यादिनविलोयेत् ॥२२॥ उदयाद्गत लग्न संख्यं संक्रांति भोग दिन संख्या च । सैकां विधिय विबुधः पृथक् पंचधावि लिख्येत् ॥२३॥ क्षित्वा तत्र क्रमशस्तिथि १५ रवि १२ दश १० वसु ८ मुनि ७ समजेनचभिः । शेषांकः सरसख्यो यदि भवति तदादे निपुणः ॥२४॥ कलहः कृशानुभिति भूपभभयं चौरविद्रवो मरणं । क्रमशोभवेत् प्रतिष्टा परिणयनादौ तदारिष्टं ॥२५॥ इत्येवं खेचरेंद्र प्रबल युते दोष मुक्ते च लमे । शास्त्रोद्देशानुसारिस्युटशकुनबलेत्युज्वलेडागरूकेपीयुषां। शुवाहेक्षितिसलिलगते कार्यमाचद्यतेयैस्तेषां ।। मक्षीण लक्ष्मी परिवय रुचिरावासराःसंभवंति ॥२६॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org