Book Title: Narchandra Jain Jyotish
Author(s): Anand Indu Pustakalay
Publisher: Anand Indu Pustakalaya

View full book text
Previous | Next

Page 206
________________ અથ શ્રી પ્રહ હીન બળ ફળ યંત્ર તથા વિચાર. ( ૧૯૩ ): અથ શ્રી ગ્રહ હીન બલ ફલ ચં. રવિ હીન બલે पति भ२५ . . . - - - - - ચંદ્ર હીન બલે ભાર્યા મૃત્યુ : શુક હીન બલે ધન નાશ । ४३ डीन पर સુખ નાશ अथ श्री ग्रह निर्बळ फळ विचार. सूर्येविबले गृहयो गृहणी मृग लंछने धनं भृगुजे । चावस्यतौनुसौख्यं नियमानाशसमुपयति ॥८९॥ उदयनभस्तल१० हिबुके४ श्वस्तमयेद्वत्रिकोणसंज्ञे९॥ ५ सूर्य शनैश्वर वक्राः प्रासाद विनाशनं प्रकुर्वति ॥२०॥ क्रूर ग्रह संयुक्ते वृष्टवाशशिनि सूर्य । सुषरोति कर्तुं कृत्वा प्रतिष्टाऽयनेयाम्ये ... ॥९१॥ अंश्चैव राहु भास्करकेतवः। भृगु पुत्र समायुक्ता स्त्रिका ग्रहाः ॥९२॥ स्थपति स्थापक कर्तृणां सयोजकाः। तस्मात्सर्व प्रयत्ने न सप्तमस्थान ॥९३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242