Book Title: Narchandra Jain Jyotish
Author(s): Anand Indu Pustakalay
Publisher: Anand Indu Pustakalaya

View full book text
Previous | Next

Page 202
________________ અથ શ્રી ક્રિશ્ના પ્રતિષ્ટા મુહૂર્તમાં ચંદ્રબલ વિચાર अथ श्री दिक्षा प्रतिष्टा मुहूर्त्तमां चंद्रबल विचार. शौरार्कक्षिति सूनवस्त्र रिपुगाद्वित्रि स्थित चंद्रमा । एक द्वित्रिख पंच बंधुषुबुंधुशस्तः प्रतिष्टा विधौ ॥ जीव केंद्र नवस्वधीषु भृगुजो व्योम त्रिकोणे तथा । पातालोदययौः सराहु शिखिनः सर्वेषपांत्ये स्थिताः ॥८३॥ खेर्कः केंद्रमवारिंगः शशिधरः सौम्यो नवास्तारिगः । षष्टो देव गुरुः सितस्त्र धन गोमध्या प्रतिष्टा क्षणे ॥ अर्के दुक्षितिजासुते सहज गोजीवोव्ययास्तारिगः । शुक्रो व्योम शुतेवि मध्यम फलः शौरिव सद्भिमतः ॥८४॥ भोमे लम कलत्रनै धन गते शुक्रोरि सप्ताष्टके । चंद्र रंभवि लम षष्ट निरते लमास्तगे भास्वति ॥ तद्भानुसुते गुरु निधनगे सौम्येष्टया मित्रगा । जायां भो निधि लम भाजितमसिप्राहुर्नपाणिग्रहः ॥८५॥ सर्वे परत्र वर्ज्या जन्म स्मरगः शिखिशशियुतश्च । शुभदस्त्रिशतु संस्थ परत्र मध्याविधुंतुदस्तद्वत् ॥८६॥ भौमेनार्केणवायुक्ते दृष्टेचामेर्भयं भवेत् । पंचत्वंशनिनायुक्ते समृद्धि स्त्रिदुजन्मना सिद्धार्चि तत्वं जायेत् गुरुणायुत वीक्षते । शुक्र युक्ते चंद्रे प्रतिष्टायां समृद्धयः Jain Education International ( १८५ ) For Private & Personal Use Only 112011 ॥८८॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242