Book Title: Nandanvan Kalpataru 2003 00 SrNo 09
Author(s): Kirtitrai
Publisher: Jain Granth Prakashan Samiti

View full book text
Previous | Next

Page 7
________________ ॥ श्रीः | वाचकानां प्रतिभावः अतीतेऽषु तेषु दिनेषु याः घटनाः गुजरान्मण्डले घटिताः ता: वृत्तपत्रद्वारा रेडियोद्वारा च शृण्वन् तत्र सहसा कदा किं वा भवेदिति निर्णयं गन्तुमपारयता मया दिङ्मूढतया स्थितम् । एतादृशि सङ्कटसंशयग्रस्ते समये कुशलवार्तानुयोगः समीचीनो / वाऽसमीचीनो भवेदति निर्णयं गन्तुमशक्नुवता मया खिन्नेन तूष्णींभावोऽवलम्बितः । अथ भवत्प्रेषितपत्रिकादर्शनेन "शफरी हृदशोषविह्वलां प्रथमा वृष्टिरिवाऽन्वकम्पयत्" इतिवत् समाश्वस्तोऽभूवम् । अष्टम्यां शाखायां यत् प्रास्ताविकं निवेदितमस्ति, ततोऽपि समीचीनतरं साकालिकं, हितमधुरं भाषितं कदाचित् अन्यत् स्यादपि ? "किन्तु "प्रायो नैति श्रुतिविषयता विश्वमाधुर्यहेतुः" इति खल्वभियुक्तोक्तिः"! अस्यां सञ्चिकायां यानि गुरुदेवतास्तवनानि सन्ति तानि हृदयस्पर्शीनि सन्ति । अपि च काव्यालङ्कारान् विषयीकृत्य रचितानि पद्यानि युगपत् भक्तिजनकानि तच्छास्त्रज्ञानप्रदायीनि च भवन्तीति बहप्रशस्तोऽयमपक्रमः अथ किञ्चिदन्यत् - यदि भवद्भिः प्राकृतस्य संस्कृतछायाऽपि दत्ता भवेत् ततोऽस्मादृशानां बहूपकाराय भवेत् अर्थावगमने । कीर्तित्रय्यै भूयो भूयो नमनं कृतज्ञतां च निवेदयन् विरमामि । भवदीयः विनीतः एम्. के. नझुण्डस्वामी Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 154