________________
॥ श्रीः |
वाचकानां प्रतिभावः
अतीतेऽषु तेषु दिनेषु याः घटनाः गुजरान्मण्डले घटिताः ता: वृत्तपत्रद्वारा रेडियोद्वारा च शृण्वन् तत्र सहसा कदा किं वा भवेदिति निर्णयं गन्तुमपारयता मया दिङ्मूढतया स्थितम् ।
एतादृशि सङ्कटसंशयग्रस्ते समये कुशलवार्तानुयोगः समीचीनो / वाऽसमीचीनो भवेदति निर्णयं गन्तुमशक्नुवता मया खिन्नेन
तूष्णींभावोऽवलम्बितः । अथ भवत्प्रेषितपत्रिकादर्शनेन "शफरी हृदशोषविह्वलां प्रथमा वृष्टिरिवाऽन्वकम्पयत्" इतिवत् समाश्वस्तोऽभूवम् । अष्टम्यां शाखायां यत् प्रास्ताविकं निवेदितमस्ति, ततोऽपि समीचीनतरं साकालिकं, हितमधुरं भाषितं कदाचित् अन्यत् स्यादपि ? "किन्तु "प्रायो नैति श्रुतिविषयता विश्वमाधुर्यहेतुः" इति खल्वभियुक्तोक्तिः"! अस्यां सञ्चिकायां यानि गुरुदेवतास्तवनानि सन्ति तानि हृदयस्पर्शीनि सन्ति । अपि च काव्यालङ्कारान् विषयीकृत्य रचितानि पद्यानि युगपत् भक्तिजनकानि तच्छास्त्रज्ञानप्रदायीनि च भवन्तीति बहप्रशस्तोऽयमपक्रमः अथ किञ्चिदन्यत् - यदि भवद्भिः प्राकृतस्य संस्कृतछायाऽपि दत्ता भवेत् ततोऽस्मादृशानां बहूपकाराय भवेत् अर्थावगमने । कीर्तित्रय्यै भूयो भूयो नमनं कृतज्ञतां च निवेदयन् विरमामि ।
भवदीयः विनीतः एम्. के. नझुण्डस्वामी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org