Book Title: Mrugavati Charitram Author(s): Devprabhsuri Maldhari Publisher: Vithalji Hiralal Lalan View full book textPage 6
________________ 10 मृगावती धरित्रीश-निर्देशं प्रत्यपद्यत ॥ २९ ॥ वापी विधाय कोसुंभ-रसरंगतरंगितां। ततोऽमात्यो मृगावत्यै, चरित्रम् कथयामास सादरः ॥ ३० ॥ वृद्धाभिः कृतमंगल्या, पौरोभिरभिनंदिता । कोसुंभवसना फुल्ल-सुम- | नोमाल्यभारिणी ॥ ३१ ॥ दुर्वायवांकुरोत्तंसा, मौक्तिकप्रायभूषणा । उल्लासितसितच्छत्रा, प्राप वापी || मृगावती ॥ ३२ ॥ युग्मं ॥ कृपाणपाणिरेतस्याः, कौशांबीपरमेश्वरः । कक्षीकृत्य स्वयं रक्षा-मारक्षप-18 दवीं दधौ ॥ ३३ ॥ एतामावृत्य सामंतै-राशासु निखिलास्वपि । नानास्त्रपाणिभिस्तस्थे, दिक्पालैरिव 4 | रक्षिभिः ॥ ३४ ॥ उद्दीप्रमणिसोपानां, पुष्पप्रकरदंतुरां । रोमांचितवपुर्वापी-मवतीर्णा मृगावती॥३५॥ सा स्वच्छंदकृतोत्साहा, स्नांती सुचिरमन्वभूत् । सर्वांगीणसुधासेकात्, सातिरेकं सुखोत्सवं ॥ ३६॥10 अथासौ तत्र संपूर्ण-रुधिरस्नानदोहदा । यावल्लोहितलिप्तेव, वाप्याः किंचिच्च निर्ययो ॥ २७ ॥ अकांड इव चंडेन, भारंडेण पतत्रिणा । कुतोऽप्यागत्य सालोकि, नव्यामिषमनीषया ॥ ३८ ॥ सर्वेषां पश्यतामेव, स पापः पश्यतोहरः । एतां क्रमाभ्यामाक्रम्य, दूरमूवं खमुद्ययो ॥ ३९ ॥ अहो गृह्णीत | | गृह्णीत, वेगेन विहगाधमं । मम जीवितमादाय, सैष गच्छति गच्छति ॥ ४० ॥ हो धावत सामंताः, OOOOOOOOPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 172