Book Title: Mrugavati Charitram
Author(s): Devprabhsuri Maldhari
Publisher: Vithalji Hiralal Lalan
View full book text
________________
॥९
॥
मृगावती कंकणवृत्तांतं, वेनि तावन्नरादतः ॥ ८५ ॥ इति ध्यात्वा तमप्राक्षीद-भूपतिर्भद्रको भवान् । कथं वा |
| क्वापि वा लेभे, त्वयेदं कंकणाद्भुतं ॥ ८६॥ | अथासौ कथयामास, पृथिवीश निशम्यतां । व्याधोऽहं भीमनामास्मि, मलयोपांतभूमिषु ॥८॥ | उपादाय मयानेक-मत्ताऽनेकपकुंभतः । मुक्ताभिभूषितश्चक्रे, सर्वो व्याधवधूजनः ॥ ८८ ॥ चित्र-| | कायनिकायो यः, प्रसभं निहतो मया । तस्यैताः कृत्तयश्चित्रा-श्चित्रं सर्वत्र कुर्वते ॥ ८९ ॥ एक-16 | दाऽपश्यमुत्पश्य-न्मयूखमणिशेखरं । श्रीखंडतरुखंडेषु, विचरंतमहीश्वरं ॥ ९० ॥ अथ स्फुटस्फटा- | रत्न-जिघृक्षालिप्तमानसः । तं कथंचिन्महाभीम, भोगिनं धृतवानहं ॥ ९१ ॥ तस्य कुंडलिनस्तुंड-| |च्छेदच्छेकां कृपाणिकां । व्यापारयंस्तदाऽश्रोषं, मामेति ध्वनिमुच्चकैः ॥ ९२ ॥ ध्वनेरध्वनि नि| क्षिप्त-चक्षुषा बोक्षितो मया । बालकः पाणिमुद्यम्य, प्रतिषेधपरः पुरः ॥ ९३ ॥ मया गले गृहीत- IN स्य, तस्याहे लकंप्रति । पेतुर्बाष्पतरत्तारा, दैन्यैकपिशुना दृशः॥ ९५ ॥ मयापि बालमालोक्य, त्रै- 12 लोक्याश्चर्यकारिणं । मेने मानुष्यलोकोऽयं, स्वर्गलोकविजित्वरः ॥ ९५ ॥ पिबन् रूपामृतं तस्य, ने-121

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 172