Book Title: Mrugavati Charitram
Author(s): Devprabhsuri Maldhari
Publisher: Vithalji Hiralal Lalan
View full book text
________________
॥१०॥
मृगावती त्रांजलिपुटैरहं । न प्राप्नुवं नवं स्मेर-विस्मयस्तृप्तिसंपदं ॥ ९६ ॥ उपेत्य मामसो डिंभः, ससंरंभम
भाषत । माम मास्म वधीाध, नागमेनमनागसं ॥ ९७ ॥ प्रिये पल्लवितानंद-चंदनद्रुमकानने। अयं भोगो महाभाग, क्रीडाभिरभिनंदतु ॥ ९८ ॥ अथाहमवदं भद्र, भद्रमस्येष्यते त्वया । न पुनमें दया ह्यस्ति, तृष्णानिष्णातचेतसः ॥ ९९ ॥ असावतिचिराल्लब्धो-ऽधुनाऽनयों मया मणिः । भविता मम कांताया, मुक्ताहारस्य नायकः ॥ १०० ॥ मणिमात्रकृते त्वं चे-नागमेनं हनिष्यसि । मावधोस्ते मणान् दास्ये, प्रोच्येत्यारादसौ ययौ ॥१॥ देहि मे कंकणं मात-रिति याचि तयाऽर्पितं । जनन्याऽभ्यर्णवर्त्तिन्या, तदादायाययो पुनः ॥ २॥ मामवादीच सोत्साहं, गृहाणेदं च कंकणं । नागं| मुंचेत्यसौ जल्प-नेतदर्पितवान् मम ॥ ३॥ एष नागशिखाचुंबी, मणिः ककंणवर्तिनः । एकस्यापि । | मणेर्मासा-मंशं नाप्नोति षोडशं ॥ ४ ॥ अयं च वाक्सुधासिंधु-भृशमर्थयते शिशुः । जीवत्वयमिति |
ध्यात्वा, तं नागं मुक्तवानहं ॥ ५॥ युग्मं ॥ तं पन्नगं विपन्नद्या, आकृष्य विकसन्मुखः । अत्युदा-| व तकुलो बालः, स्वस्थानमगमत्ततः ॥ ६॥ असामान्यगुणग्रामं, प्राणरक्षापरायणं । अधर्मणमनोवृत्तिः, ।।
000000
॥

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 172