Book Title: Mrugavati Charitram
Author(s): Devprabhsuri Maldhari
Publisher: Vithalji Hiralal Lalan
View full book text
________________
मृगावती
चरित्रम्
| अपारराज्यव्यापार-पारवश्यदशामपि । जग्मतुस्तस्य वाकायौ, मनस्त्वनुमृगावति ॥७४ ॥ प्रत्यारामं प्रतिग्रामं, प्रत्याशं प्रतिपर्वतं। स चरान् प्रेषयामास, मृगावत्याः प्रवृत्तये ॥ ७५ ॥ त्वदधीनं सुखं सुभ्र, विमुखी मास्म भूर्मयि । इत्यादि तस्य स्वप्नांतः, श्रुत्वाऽरुद्यत सेवकैः ॥ ७६ ॥ तदेकतानध्यानत्वा-त्सभायामपि तस्थुषः । मृगावतीति तस्याऽभू-जने गात्रविपर्ययः ॥ ७७ ॥ न कश्चित्त-|| स्य चानिन्ये, रामस्य हनुमानिव । पत्नीप्रवृत्तिमित्येत-तं दुनोति पदे पदे ॥ ७८ ॥ तस्य मन्वंततराणीव, दुर्दशस्य चतुर्दश । हायनानि व्यतीतानि, प्रियाविरहिणस्तदा ॥ ७९ ॥ कदाचिदुपदाह- | स्तः, स्वर्णापणमहाजनः । नरमेकं पुरस्कृत्य, महीपतिमुपाययौ ॥ ८० ॥ व्यज्ञपयच्च राजेंद्र, कश्चिदेष नरो नवः । विपणावत्र विक्रेतु-मानिन्ये रत्नकंकणं ॥ ८१ ॥ युष्मन्नामांकमेतच्च, वीक्ष्यास्माभिः सविस्मयः । इहोपानीतमित्युक्त्वा, वणिजस्तदढोकयन् ॥ ८२ ॥ नृपोऽप्यादाय तदेवी-करसंपर्कपावनं । उरसि प्रबलप्रेमा, ददौ दभ्यो च चेतसि ॥८३ ॥ मम प्राणेश्वरी क्वापि, किमु प्राणैरमुच्यत । एतस्या हस्तमध्यास्त, यदिदं रत्नकंकणं ॥ ८४ ॥ अनिष्टयाऽनया यद्वा, किममंगलचिंतया । रत्न

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 172