Book Title: Mrugavati Charitram
Author(s): Devprabhsuri Maldhari
Publisher: Vithalji Hiralal Lalan

View full book text
Previous | Next

Page 9
________________ चरित्रम n७॥ मृगावती || विक्रमारंभा, बभूवुर्निष्फलाः परं ॥ ६३ ।। यदि नाम श्रयेदेषः, शाखां कस्यापि शाखिनः । इत्यानु- पदिकानां नः, सोऽदृश्यत्वमगात्खगः ॥ ६४ ॥ ३च्योतती स्वामिनीक्षौमा-द्वीक्ष्य यां बिंदुधोरणीं । अवजाम प्रतीपेन, सापि दैवेन संहृता ॥ ६५ ॥ वैधेयस्य विधेर्वृत्तिं, विलोक्य प्रातिकूलिकों । अभागधेयरस्माभि-ावृत्तं स्वामिनी विना ॥ ६६ ॥ श्रुत्वेदं शोकसंमारो, भूपालो व्यलपत्पुनः ।। भूयः संबोधयांचके, सौधमानोय मंत्रिणा ॥ ६७ ॥ राजन्नेवं युवत्येव, रुद्यते किं पुनः पुनः । महा| त्मनां हि धैर्य स्या-श्यसने निकषोपलः ॥ ६८ ॥ न्यकारमितरोऽप्येति, शोकावेशविसंस्थुलः । किं | पुनर्विस्फुरद्धैर्य-संरंभाः पृथिवीभुजः ॥ ६९ ॥ वेष्टयामास कौशांबी, यदागत्य निरत्ययां। चंडप्रद्योत| भूपालः, किमेतदिति विस्मृतं ॥ ७० ॥ येन वैरायते वैर-स्तादृशः सैन्यवारिधिः । तस्य ते निहता| लोकं, शोकं कर्तुं न युज्यते ॥ ७१ ॥ - इति वैरिकथारंभा-दुजागृतपराक्रमः । मनो व्यापारयामास, राज्यचिंतासु भूपतिः ॥ ७ ॥ IR किंतु तस्मिन् मृगावत्या, जैत्रशस्त्रेण वर्जितः । लेभे संभावनाहीनो, न सेवाऽवसरं स्मरः ॥ ७३ ॥ ॥७॥

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 172