Book Title: Mrugavati Charitram
Author(s): Devprabhsuri Maldhari
Publisher: Vithalji Hiralal Lalan

View full book text
Previous | Next

Page 8
________________ मृगावती | लक्षाणि, प्रेक्षमाणापि नेक्षसि । त्वमिव प्रणयप्रेम्णा, कस्तथा प्रथयिष्यति ॥ ५२ ॥ पत्न्या अपि चरि परित्राणे, यस्य नौजस्विनो भुजाः । स कथं दर्शयिष्यामि, जनस्यापि स्वमाननं ॥ ५३ ॥ विलपंतं । तमित्यूचे, मंत्री किं परिदेवनैः । स्थिरो भव भुवोऽधीश, माऽवधीरय धीरतां ॥ ५४ ॥ किं विक्रमाभि| रामस्य, रामस्य दयितां पुरा । सीतां जहार न स्वामिन्, दुर्धरो दशकंधरः ॥ ५५ ॥ सहायोकृत्य | सुग्रीवं, दशग्रीवं निहत्य च । कृतयत्नः पुनः पत्नी, किमानिन्ये न राघवः ॥ ५६ ॥ तथैव वयमप्येता | -मानेष्यामो मृगावतीं । नैवानेष्यति सेनानी, सुप्रतीपोऽधुना यदि ॥ ५७॥ इति जल्पत एवास्य, lo सोऽपि वेगादुपागतः । राज्ञे विज्ञपयामास, स्वरूपं साश्रुलोचनः ॥ ५८ ॥ देव सोऽस्मत्पताकिन्या, नभस्थो भृतलस्थया। अन्वयायि व्रजन्नाशां, दक्षिणां वेगदक्षिणः ॥ ५९॥ धनुर्वेदविदो देवी, रक्षतो लक्षभेदिनः । कंकपत्रगणं मंच, विक्षिपुः पक्षिणंप्रति ॥ ६० ॥ युद्धमर्मविदो योधा, नाराचनिचयैस्तदा । हंतुमैच्छन्नतुच्छेस्तं, देवीत्राणाय पत्रिणं ॥ ६१ ॥ अभ्यस्तपक्षिपापर्द्धि-वर्धिष्णुबहुलाघवाः । उपचक्रमिरे बधुं, पाशैस्तं खगपांशुनं ॥६२ ॥ तस्मिन्नुच्चनभोभाग-रंहस्विनि विहंगमे । अस्माकं

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 172