Book Title: Mrugavati Charitram Author(s): Devprabhsuri Maldhari Publisher: Vithalji Hiralal Lalan View full book textPage 7
________________ मृगावती समंतादपि सोद्यमाः । वेष यास्यति पापीयान्, द्रुतं युष्मदनादृतः ॥ ४१ ॥ इति भूभर्तुरादेशा-तु- चरित्रम् ल्यकालं प्रधाविताः । सुप्रतीपेन सेनान्या, समं सैन्यास्तमन्वगुः ॥ ४२ ॥ विहंगमाहिसंदंश-व्यथा-1 तरलतारकं । चक्षुः क्षिपंती तां वीक्ष्य, प्रेम्णा पर्यश्रुलोचनः ॥ ४३ ॥ रक्ष रक्षार्यपुत्रेति, श्रुत्वा प्रण- | | यिनीगिरं । व्यापारितनिसीतासि-वेंगाद्वयोमोत्पतन्निव ॥ ४४ ॥ हृत्वा देवीं क्व रे यासि, धत्त ध लेति तं रुषा । आक्षिपन् पक्षिणं दुःस्थ-स्तस्थौ भूपतिरुन्मुखः ॥ ४५ ॥ त्रिभिर्विशेषकं ॥ लोचना-12 | गोचरत्वं च, गच्छतिस्म विहंगमे। उन्निद्राऽस्तोकशोकश्च, मूर्छतिस्मेति भूपतिः ॥ ४६॥ शीतो-12 |पचारैाया, विच्छेदे विहिते सति । सप्रेमा प्रेयसी स्मृत्वा, विह्वलो विललाप सः ॥ ४७ ॥ हे || प्रिये पद्मगौरांगि, हा सुकेशि कृशोदरि । हे निम्ननाभे रंभोरु, हा मृगाक्षि मृगावति ॥४८॥ हा | | देवि व प्रयातासि, विनीतासि वरानने । तदेहि देहि दीनस्य, प्रिये प्रतिवचो मम ॥ ४९ ॥ मम | | साम्राज्यसर्वस्वं, निस्त्रपेण पतत्रिणा । तेन त्वां नयता तन्वि, किं न नीतं दुरात्मना ॥ ५० ॥ क्व || ते देवि मदीयांक-पल्यंकतलखेलनं । क च तस्य विहंगस्य, कठोरचरणग्रहः ॥ ५१ ॥ ममापराधPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 172