Book Title: Mrugavati Charitram Author(s): Devprabhsuri Maldhari Publisher: Vithalji Hiralal Lalan View full book textPage 4
________________ मृगावती | मृगावत्या इव श्रेयः-श्रीसंबंधनिबंधनं ॥ ६॥ श्रीवत्स इव वत्साख्यो, देशः ख्यातोऽस्ति भारते चरित्रम् । अच्युतश्रीपरीभोग-सुभगो भावुकस्थितिः ॥ ७ ॥ ग्रामाः कुर्कुटसंपात्या-पक्कशालेयशालिनः ।। ॥२॥ गोपीगीतकलवान-रध्वन्यान् यत्र रुंधतः ॥ ८॥ तत्र श्रीवेश्मकौशांबी-त्यस्ति राजन्वती पुरी । ||2|| इभाश्च यस्यामिभ्याश्च, दधते दानसौरभं ॥ ९॥ यस्यां वास्तव्यलोकस्य, जन्मापूर्वमिदं द्वयं । परचक्रोद्भवा भीतिः, प्रार्थना च परंप्रति ॥ १० ॥ पराजितपरानीकः, शतानीकोऽवनीपतिः । तां पुरीं । पालयामास, स्वःपुरीमिव वासवः ॥ ११ ॥ येनारिनारीनेत्राणा-मश्रु दत्वा प्रसृत्वरं । अंजनं कृत्स्न-ol | मादाय, विदधे धवलं यशः॥ १२ ॥ अभृन्मृगावतो तस्य, पत्नी प्रीतिलतावनिः । यदीयरूपकाव्यस्य, | | समश्याः स्वर्गयोषितः ॥ १३ ॥ अवरोधवधूवीरु-त्सार्थे बहुविधेऽपि च । सल्लकी सिंधुरस्येव, तस्य । सैवातिवल्लभा ॥ १४ ॥ धुरं युगंधरेऽमात्ये, राज्यमारोप्य भूपतिः। मृगावत्या समं कामं, काममेवा कृतार्थयत् ॥ १५ ॥ रहः स्मररहस्येषु, मिथः प्राप्तोपदेशयोः । पर्यायेण तयोरासोद्, गुरुशिष्यविधि| क्रमः ॥ १६ ॥ छेकोक्तिभिस्तथा कांतो, दूरमाराधितस्तया । ददौ सर्वाधिकारित्वं, यथास्याः स्मरके ॥२॥Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 172