Book Title: Mohan Charitam Author(s): Damodar Sharma Publisher: Damodar Sharma View full book textPage 3
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विज्ञा- पना. वहामि । अत्र च भ्रान्तेः पुरुषधमत्वाद्यत्स्तोकं वा बहु वा स्खलितं परिदृश्येत तत्सुधीभिः क्षन्तव्यं संस्करणीयं चेत्यलं पल्लवितेन। ॥ ॥ ॥ ॥ ॥ ॥ ॥ ___ अत्रच प्रथमद्वितीयसर्गयोर्यत्र यत्र 'संवदि' इति पदमागच्छति तत्र तत्र 'संवद्र्षे' इत्यादिकोशमामाण्येन संवदीत्येतस्य प्रयुक्तस्याशुद्धिप्रतिपादनं न कार्यम, बहषु जैनीयग्रन्थेषु तथा प्रयुक्तत्वात् । अपिच, कोशकारस्यापि संवदित्यव्ययमेवेति नाग्रहः । ध्वनितं चेदं तदुपरितनटीकाकारेण 'प्रभवाख्या संवत्' इत्युदाहरणं ददता महेश्वरेण । अन्यथा 'क्रियाव्ययविशेषणे' इति लिङ्गानुशासनानुरोधेन 'प्रभवाख्यमित्येवोद्यत । नच तेनोदाहरणेन पाक्षिकी तस्य स्त्रीलिङ्गता ध्वन्यत इति अमुकमिते संवदीत्यनुपपन्नमिति वाच्यम् । दृढं भक्तिरस्य ' दृढभक्तिः इत्यादाविव लिङ्गविशेषाभिधानाविवक्षया सामान्ये नपुंसकस्य मुपपादखात भवत्येवोदीरितः प्रयोग इति । ॥१॥ मोहमय्याम् ) ज्ञानपञ्चम्यां मङ्गले संवत् १९५२. ) दामोदरशर्मा. For Private and Personal Use OnlyPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 159