Book Title: Meghdut samasyalekh Author(s): Meghvijay Publisher: Jain Atmanand Sabha View full book textPage 5
________________ २ इत्येताभ्यां पद्याभ्यां श्रीमत्कृपाविजयमुनिपुङ्गवानामन्तेवासित्वं वैक्रमीयेऽष्टादशे शते स्वकीयविद्यमानत्वं च प्रकटितमेव । एभिः कविचक्रचूडामणिभिरेतस्मादतिरिक्ता व्याकरण - काव्यज्योतिर्निमित्ताध्यात्मधर्मशास्त्रादिविषय पोषका दृष्टिसुधासे ककल्पा विरचिता अनेके ग्रन्था दृष्टिपथपान्थतां समायान्ति । अस्मिँलेखे कस्मिँश्चित्पुरे चातुर्मासिकीस्थितिं कुर्वद्भिः कविभिघदूतद्वारा श्रीदेवपत्तनस्थतपगणपतिश्रीमद्विजयप्रभसूरीश्वराणां कुशलवार्त्तादिसंसूचकं वाचिकं प्रेषयद्भिर्देवगिर्यादीनां वर्णनं कृतमस्ति, तत्तु बुद्धिमद्भिः स्वयमेवावभोत्स्यते इति नात्रा - तिकथनावश्यकतेति । 4 अस्यैकमेव पुस्तकं पत्तनस्थसागरगच्छीयपुस्तककोषात्समासादितं तस्यैवाधारेण योधपुरनिवासिभिराशुकविनित्यान्दशास्त्रिभिः संशोधितं टिप्पणीकृतं च । प्रुफपत्राणि तु श्रीमद्विजयानन्दसूरीश्वर शिष्य प्रवर्तक श्रीमत्कान्तिविजयचरणकमलचञ्चरीकायमाणैः श्रीमच्चतुरविजयाभिधानैर्विलोकितानि । अत एतयोरुपकृतिपरम्परां स्मृति गोचरतां नयामि । Jain Education International महता प्रयासेन शोधितेऽप्यत्र निबन्धे यत्र किमप्यशुद्धं कृतं जातं वा भवेत्तत्र संशोधनीयं धीधनैरिति प्रार्थयते— भावनगरस्था आत्मानन्दसभा । For Personal & Private Use Only www.jainelibrary.orgPage Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34