Book Title: Meghdut samasyalekh
Author(s): Meghvijay
Publisher: Jain Atmanand Sabha

View full book text
Previous | Next

Page 10
________________ श्रीमेघविजयोपाध्यायविरचितः गायन्तीनां जिनवरपुरश्चारुलीलावतीनां रूपोत्प्रेक्षाविवशमनसि त्वय्यथाग्रं प्रपन्ने । प्राप्तः स्वाहाशनजनमनःकाम्यतां मण्डपोऽपि मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः ।।१९।। नानारत्नाभरणकिरणैर्भूषितां चूषितांच्या जैनीमची तव विनमतः काऽपि कान्तिर्भवित्री । यामालोक्याभिनवनवनैर्वर्णयिष्यन्ति सिद्धाः भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ! २० ॥ तस्याः स्नात्रे दनुजमनुजैर्गावपावित्र्यहेतौ ___ सृष्टे दिष्टया प्लुतमविरलं क्षीरमादेयमेव । तन्माहात्म्यात्पवनयवनस्तेऽभिभूत्यै प्रभुने रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥२१॥ लोकाः कुष्ठाद्गलितवपुषो निर्विरोकाः सशोकाः ___ अहेत्स्नात्रामृतभरसर स्नातमात्राः क्षणेन । भूत्वा भास्वल्ललिततनवो दिव्यभोगैर्भजन्ति . सोत्कण्ठानि प्रियसहचरीसंभ्रमालिङ्गितानि ॥ २२ ॥ ॥ इति जिनवर्णनम् ।। नास्मिन्मार्गेऽस्म्यहमयि ! गतस्तच्च यात्रानुवेश्म गत्वा.श्राद्धाः सदयहृदयाः संपदा संप्रदायाः। . १ दिवि स्वर्गे उषिताः यूषिता देवास्तैरा पूज्याम् । २ प्रतिमाम् । ३ नवीनस्तवैः । अर्चायाः (प्रतिमायाः) ४ पवनस्य यवनो वेगः॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org


Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34