Book Title: Meghdut samasyalekh
Author(s): Meghvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
मेघदूतसमस्या लेखः
नामालम्बात्सहमहमहो वासराणि व्रजन्ति दिक्संसक्तप्रविरलघनव्यंस्तसूर्यातपानि ॥ ११७ ॥
२६
राकाचन्द्रेऽभ्युदयिनि भवद्वक्रमारोप्य बुध्या
ध्यानाधीनः क्षणमपि सुखं चेतसि स्थापयामि अत्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे
क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः ॥ ११८ ॥ वार्थं ते समधित विधिः शारदेन्दोर्विभूषां
सारङ्गाक्ष्णोर्नयनविधये तद्वयोर्योग आसीत् । व्योमारण्ये तुहिनकपटादिन्दुकान्ताऽरुदत्तन्
मुक्तास्थूलास्तरुकिसलयेष्व श्रुलेशाः पतन्ति ॥ ११९ ॥ दासीभूतं प्रभुनवयशो ज्योतिषां पुण्डरीक
खण्डं मन्ये सरसि हसितं निर्मिमीते समीरान् । आमोदाढ्यान् वरुणककुभः पूर्वभागेऽभ्युपेतान्
पूर्व स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ।। १२० । जाने दिग्भिः पवनचमरैवज्यसे त्वं तदेता
चन्द्रो ज्योत्स्नामलयजर सैरर्चयन् पश्चिमायाम् । त्वेवैवं वदति भगवद्वन्दने वृत्तिभाजो
नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ।। १२१ ॥ पृथ्वीपाथः पवनतरवश्चन्द्रसूर्यादिदेवा
स्त्वां सेवन्ते बहुरचनया दूरतोऽपि प्रशस्ताः । मत्सत्वं वा गगनशकलं दूयते केवलं यद्
गाठोष्माभिः कृतमशरणं त्वद्वियोगव्यथाभिः ॥ १२२ ॥
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/d9a5bb56da01b9110eadb50a2ec025035b357d39136a5ba63bac96423f05d02f.jpg)
Page Navigation
1 ... 29 30 31 32 33 34