Book Title: Meghdut samasyalekh
Author(s): Meghvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
श्रीमेघविजयोपाध्यायविरचितः १९ सिन्धोस्तत्रानुज इव लसद्वीचिवासास्तडाग
उद्यानान्तस्तरुणवयसो दीर्घिकास्तस्य कान्ताः । तासां चञ्चन्नयननलिनैर्मोहिता मानसाम्भो
न ध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः॥८५॥ बद्धोत्साहा गमनगहने वातवद्वाजिराजी
राज्ञः स्वर्णाभरणसुभगः सामजानां समूहः । यस्यां दानस्रवणनियतोदस्तहस्तः प्रशस्तः
प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ।। ८६ ।। नव्यो भव्यैर्मरकतशिलानिर्मितोऽस्त्याश्रमोऽस्यां . गर्जगानानुगतमुरजः साधुनाथैः सनाथः । नित्यं व्याख्यापरिषदि वृतं तोरणैः काञ्चनीयैः प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥ ८७ ।।
(पाठान्तरम् ) अथ श्रीगुरुवर्णनम्तत्रास्माकं विभुरभिनवैः पात्रचन्दैः परीतः
स्फीतच्छायो वकुलकमलां संनिधत्ते प्रतीकैः । किन्त्वक्षुब्धो मनसि भगवांश्चारुनार्या विलासैः
काङ्क्षत्यन्यो वदनमदिरां दोहदच्छद्मनास्याः ॥४८॥ नम्रानेकक्षितिपतिशिरोमौलिरत्नैर्नखानां
संयोगेन प्रभुचरणयोर्जायते सा विभूषा । - तरुणानि वयांसि पक्षिणो यत्र ताः, अन्यत्र यौवनावस्थाशालिन्यः। .. २ हस्तिनाम् ३ अझैः ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org
Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34