Book Title: Meghdut samasyalekh
Author(s): Meghvijay
Publisher: Jain Atmanand Sabha
View full book text
________________
श्रीमेघविजयोपाध्यायविरचिंतः संस्थानेन प्रहितमतुलं वीक्ष्य पकान्नवृन्द___मुद्यानेऽपि स्वतरुषु चलच्छाखिकानां मिषेण । पुष्पश्रेणी प्रहितुमनसि ( ? ) प्रोन्नतानां समेधि ___ च्छायादानात् क्षणपरिचितः पुष्पलावीमुखानाम्॥२८॥ अस्यां पुर्या नरपतिनमन्मौलिमालार्चितांहिः
साहेः पुत्रः सुनयनयनः पाति लोकान् पितेव । गीर्वाणस्त्रीसदृशसुदृशां तस्य सौधोगामी ___ लोलापाङ्गैर्यदि न रमसे लोचनैर्वञ्चितोऽसि ॥ २९ ।। नार्यः पुर्या प्रतिगृहमिह श्रेणिमापूर्य तूपैं
सदिश्येशं प्रणयरचितं गानमुत्तानयन्ति । श्रुत्वा तास्त्वां रसितमसितैर्मोहयिष्यन्त्यपाङ्गैः
स्त्रीणामाचं प्रणयवचनं विभ्रमो हि प्रियेषु ॥ ३० ॥ रोदस्योस्त्वां परिचितमिति स्वीयचित्तेऽवधृत्य
सीमन्यस्याः कृषिकरजना बीजराजी वितेनुः । संप्रत्येषाऽङ्कुरमुकुलनैः प्राञ्जलीभूय नम्रा
कार्य येन त्यजति विधिना स त्वयैवोपपाधः ॥३१॥ धन्योऽसि त्वं जलदपटले ! दक्षिणस्यां प्रविश्य ___दृष्टं येन प्रवरनगरं सारमेतज्जगत्याः । भुक्ते भाग्ये भुवि नु मरुतां देवशैलाद्विधापि
शेषैः पुण्यैर्हतमिव दिवः कान्तिमत्खण्डमेकम् ॥ ३२ ॥ अत्राश्लेष्टुं कमलवदना वीचिहस्तैः सरस्यः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34