Book Title: Manusmruti
Author(s): J R Gharpure
Publisher: J R Gharpure

View full book text
Previous | Next

Page 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीः . ॥ मनुस्मृतिः ॥ ॥ मेधातितिभाष्य समलंकृताः॥ boor . - ११ ११ ११ १२ १२ - - - - ॥ विषयानुक्रमणिका ॥ ॥ अध्यायः प्रथमः ॥ पृ. पं. । शास्त्रप्रतिपादनप्रयोजनम् इच्छामात्रेणापः ससर्जेति इह गृहीतवेदस्याध्ययनाधिकारः ब्रह्माण्डविरिञ्चयोरुद्भवः द्वये प्रतिपत्तारो न्यायप्रतिसरणाः ब्रह्मा ईश्वरेण सृष्टः . प्रसिद्धिप्रतिसरणाश्च नारायणशब्दव्युत्पत्तिः कर्तृविशेषसंबन्धोपि प्रवृत्यङ्गम् ब्रह्मशब्दार्थः एकाग्रतास्वरूपम् जगदुत्पत्तिविचारणा अग्रन्यायऋषिशब्दार्थाः सृष्ट्युत्पादनम् सर्वधर्मप्रसारः | ब्रह्माण्डस्य द्वैविध्यम् वर्णग्रहणेऽनन्तरजातीनां ग्रहण नेति अण्डशकलाभ्यां द्यावापृथिवी सर्वपुरुषोपकार्यंतच्छास्त्रम् मनोऽहंकारादितत्वसृष्टिः धर्माधर्मानुभावप्येतच्छास्त्रस्य विषयः २ ४ महत्सृष्टिः वैदिकविधेद्वैविध्यम् २ ५ त्रिगुणेन्द्रियसृष्टिः साक्षात्प्रतिपाद्योदाहरणम् ३ ५ सर्वभूतसृष्टिः प्रतिपन्नार्थसामर्थ्यगम्यसमर्थनम् ३ ५ शरीरशब्दार्थः वेदमूलाः स्मृतयः सर्वभूतकृत्तदाविशतीति कार्यरूपी वेदस्य तत्वार्थः सूक्ष्मात्स्थूलमुत्पद्यत इति कार्येर्थे वेदः प्रमाणम् आद्याद्यस्य गुणं परः पर आमोति जगतोऽवस्थावर्णनम् नामकर्मसंस्थानिर्माणम् जगतः कर्तृपूर्वता साध्यगणयज्ञयोरुद्भवः तमसा जगतः सादृश्यम् वेदसृष्टिः 'अप्रतादिपदार्थसमन्वयः कालादिसृष्टिः अव्यक्तव्यञ्जनकथनम् धागादिसृष्टिः भगवतः स्वयंभूत्वकथनम् धर्माधर्मव्यवस्था भगवतोऽतीन्द्रियत्वम् सृष्टथुपसंहारः भगवतः सनातनत्वं सर्वभूतमयत्त्वं च कर्मणि जीवानां नियोगः भगवतो जगत्स्रष्टत्वम् पुनःसृष्टौ नियुक्तकर्मप्रतिपतिः भगवच्छराद्विश्वोत्पत्तिः ८ १० पूर्वकर्मप्रतिपत्तिः प्रभान भगवच्छरीरम् ११ मामणादिसष्टिः م ه س १७ م م م २३ १८ .२४ १९ م م م ، २८ २० ، २८ २१ २८ २१ २९ २२ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 1103