Book Title: Manusmruti
Author(s): J R Gharpure
Publisher: J R Gharpure

View full book text
Previous | Next

Page 22
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विषयानुक्रमणिका। [ सप्तमः ९१ ५२० संग्रामानिवर्तित्वादि राज्ञां श्रेयस्करम् युध्यतो मरणे स्वर्गः युध्यतो मरणे नात्महत्यादोष इति भृतिपरिकीतानां युध्यतां मरणेऽपि युद्धधर्माः कूटायुधैर्न युध्येत शरणागतादीन हन्यात प्रेक्षकादीन्न हन्यात् अतिपरिक्षतादीन हन्यात् भयात्संग्रामत्यागे येन यजितं तत्तस्यैव स्थाश्वादि राज्ञ उद्धारो न देयः राज्ञा च भृत्याः संविभजनीयाः योधधर्मोपसंहारः अलग्थलिप्सादि नित्यं हस्त्यश्वविनयनादि विनीतसैन्यस्य प्रतापख्यातिः अरिप्रयुक्तमायावेदी स्यात् अमायया वर्तेत अरिमायावेदनमीमांसनम् उपजापमीमांसा अच्छिद्रश्च्छिद्रवेदी च स्यात् बकसिंहवृकशशवदर्तेत सामादिभिः परिपन्थिवशीकारः अरिदण्डयोगविचारः सामदण्डौ रष्ट्राभिवृद्धये पूर्व राष्ट्ररक्षापरिपंथिहनने राष्ट्रकर्षणं न कुर्वीत राष्ट्रकर्षणे बलनाशः राष्ट्रसंग्रहोऽपक्रमः राष्ट्ररक्षाविधानम् राष्ट्ररक्षार्थ प्रामाधिपत्त्यादयः असमाधेयग्रामदोषशंसनमासहस्रपति राजदेयनिवेदनं ग्रामाधिपतौ प्रामाधिकृतकर्म सचिवैः परीक्षेत नगरे नगरे सर्वार्थचिन्तकन्यासः रक्षाधिकृतेभ्यः प्रजाः स्वयं रक्षेत रक्षाधिकृतेषु शाठ्यसंभावना ८९ ५१९ कार्यिकभ्योऽर्थग्रहीतुर्दण्डः १२५ ५२८ . ९० ५१९ राजकर्मनियुक्तानामन्वाहिकी वृत्तिः १२६ ५२८ ९० ५१९ वृत्तिकल्पनविधा १२७ ५२८ ९० ५२० संप्रेक्ष्य वणिग्भ्यः करादानम् १२८ ५२८ राष्ट्रात्कराहणे १३० ५२९ ५२० करनियमनम् १३१ ५२९ ९२ ५२१ धान्यादिषु करग्रहणप्रकारः १३१ ५२९ ९३ ५२१ श्रोत्रियात् करो न ग्राह्यः १३४ ५२९ ९४ ५२१ क्षुधा श्रोत्रियसीदने १३५ ५३० ९५ ५२१ श्रोत्रियवृत्तिप्रकल्पनं तद्रक्षा च १३६ ५३० ९७ ५२२ व्यवहारिभ्यः करादानम् १३८ ५३० ९८ ५२२ कारुकादिभ्यः करादानप्रकारः १३९ ५३० ९८ ५२२ करशुल्कादिभिर्मूलं नोच्छिन्द्यात् १४० ५३० ९९ ५२२ तीक्ष्णमूदुर्भवेत् १४१ ५३० १०० ५२३ श्रान्तः कार्येक्षणेऽमात्त्यं स्थापयेत् १४२ ५३१ १०३ ५२३ अप्रमत्तः प्रजाः पालयेत् १४३ ५३१ १०४ ५२४ | अन्वाहिकराजकर्मोपक्रमः १४५ ५३१ १०५ ५२४ सभाप्रवेशः प्राक्कर्म च १४६ ५३१ १०५ ५२४ प्रजाप्रतिनन्दनविसर्जने १४७ ५३२ १०५ ५२४ अविविभावितं मन्त्रिभिः सह मन्त्रणम् १४८ ५३२ १०५ ५२४ नास्यामन्त्रिणो मन्त्रं विद्यः १४९ ५३२ १०६ ५२४ | मन्त्रदेशापसरणीयाः १५१ ५३३ १०७ ५२५ स्त्रीणां मन्त्रदेशादपस १५१ ५३३ १०८ ५२५ | विगतक्लमं मन्त्रयेत् १५२ ५३३ १०९ ५२५ | परस्परविरुद्धसमुपार्जनादि १५३ ५३३ ११० ५२५ दृतसंप्रेषणादि १५४ ५३३ १११ ५२५ | अष्टविधकर्मसंग्रहः १५५ ५३४ ११२ ५२६ पञ्चवर्गमीमांसा १५५ ५३४ ११३ ५२६ मण्डलप्रचारः १५६ ५३५ ११४ ५२६ मण्डलप्रकृतयः १५८ ५३५ ११५ ५२६ अरिमित्रोदासीनाः १५९ ५३६ ११६ ५२६ अरिमित्रोदासीनानां सामादिभिरनुसंधानम १६० ५३६ ११८ ५२७ षगुणास्तन्मन्त्रणं च १६१ ५३६ ११९ ५२७ वीक्ष्य यानासनादि कार्यम् । १६२ ५३६ १२१ ५२७ सन्धिविग्रहयानासनादीनां द्वौविष्यम् । १६३ ५३६ १२३ ५२७ सन्धिः १६४ ५३७ १२४ ५२८ | विग्रहः १६५ ५३७ १२४ ५२८ | यानम् १६६ ५३७ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 ... 1103