Book Title: Manusmruti
Author(s): J R Gharpure
Publisher: J R Gharpure
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
विषयानुक्रमणिका ।
१५२ ४५४ १५३ ४५४ १५४ ४५४ १५५ ४५५ १५६ ४५५
आचमनप्रकारः शूद्राणां वैश्यवत् एतानि नोच्छिष्टं कुर्वन्ति उच्छिष्टसंस्पर्श वान्तविरिक्तादेः सुप्तोत्थितादिराचामेत् स्त्रीधर्मोपक्रमः स्त्रिया न स्वान्त्र्येण किंचित्कार्यम् पितृतन्त्राः स्त्रियः स्त्रीभ्य उपदेशः पित्रादिर्यस्मै दद्यात्तं शुश्रूषेत प्रदानं स्वाम्यकारणम्
१३८ ४४२ इह परत्र पतिः सुखदाता १३९ ४५० | सततं देववत्पतिः १४० ४५१ स्त्रीणां यज्ञादौ पृथङ्गाधिकारः १४२ ४५१ पाणिग्राहस्याप्रियं नाचरेत्
पत्यो प्रेतेऽन्यस्य नामापि न १४४ ४५१ मृते पत्यावात्मत्यागमीमांसा १४५ ४५२ एकपत्नीव्रतेनासीत
अपि ब्रह्मचर्येण स्वर्गः अन्यसंप्रयोगनिषेधः
परपूर्वा १४९ ४५३
पातिव्रत्यफलम् १५० ४५३ पत्युः प्राङ्मृतायाः संस्कारः १५१ ४५४ | पुनरोपसंग्रहः षष्ठोऽध्यायः ॥६॥
१४७ ४५३
१५७ ४५६ १५९ ४५६ १६१ ४५७ १६२ ४५७ १६४ ४५० १६६ ४५७ १६७४५८
पृ. पं. २१ ४६५ २२ ४६५ २३ ४६५ २४ ४६६
४६६
२८ ४६७
३० ४६७ ३१ ४६७ ३२ ४६८
वनवासोपक्रमः गृहस्थस्यारण्यवासकाल: सह भार्यया वने वासः साग्निको वनमावसेत् शाकादिभिर्यज्ञनिर्वृत्तिः चीरजटाधारणादि यद्भक्षस्ततो होमभिक्ष नित्यं स्वाध्याययुक्तत्वादि वैतानिकहोमादि अग्निहोत्रवाच्यमीमांसा वैतानिकशब्दार्थः मृतभार्यस्याग्निहोत्रम् अनाहिताग्नेः कथंचित् स्माते बनिनो दशॆष्टयादिः चरुपुरोडाशा वैखानसशास्त्रोक्ताः बैखानसभक्ष्यसंग्रहः मधुमासादीनि वर्ष्यानि पूर्वसंचितानादित्यागः प्रामजातानि नाश्नीयात् कालपक्काशनादिः संचिताशने मर्यादा नक्तभोजनादि
१ ४५९ पुष्पमूलाशनादि २ ४५९ स्थानासनशयनादिकल्पः ३ ४५९ ग्रीष्मादिषु पञ्चामिसेवनादि ४ ४६० | स्नानतर्पणे तपश्च ५ ४६० | आत्मनि वैतानसमारोपः
आत्मनि कृतवैतानस्य वृत्तिबाधनम् ७ ४६१ कृतसमारोपस्य भैक्षाहरणे ८ ४६१ उपनिषदुक्तदीक्षासेवनम् ९ ४६१ ऋष्यादिसेवितदीक्षासेवनम् ९ ४६१ | महाप्रस्थानम् ९ ४६२ आ मृत्यु महर्षिचर्याफलम् ९ ४६३ अहंकारममकारत्याग एव संन्यासो ९ ४६३
| नाशेषशास्त्रार्थत्यागः १० ४६३
| तापसेऽप्यद्वैतावस्थानमाविरुद्धम् ११ ४६३ | महषिचर्यया देहत्यागसमर्थनम् १३ ४६३
विरक्तः प्रव्रजेत् १४ ४६३ । प्रव्रज्याफलम् १५ ४६४ मनो मोक्षे निवेशयेत् १६ ४६४ मोक्षे मनोनिवेशनक्रमः १७ ४६४ | मोक्षे मनोनिवेशनाधिकारमीमांसा १८ ४६५ अनपाकृतेषु ऋणेषु १९ ४६५ (प्राजापत्त्येष्ट्यादीनि प्रव्रज्या च
३२ ४६८ ३२ ४६९ ३२ ४६९ ३३ ४६९ ३४ ४७०
३६ ४७०. ३७ ४७१
३८ ४७१
For Private And Personal Use Only

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 ... 1103