________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
विषयानुक्रमणिका ।
१५२ ४५४ १५३ ४५४ १५४ ४५४ १५५ ४५५ १५६ ४५५
आचमनप्रकारः शूद्राणां वैश्यवत् एतानि नोच्छिष्टं कुर्वन्ति उच्छिष्टसंस्पर्श वान्तविरिक्तादेः सुप्तोत्थितादिराचामेत् स्त्रीधर्मोपक्रमः स्त्रिया न स्वान्त्र्येण किंचित्कार्यम् पितृतन्त्राः स्त्रियः स्त्रीभ्य उपदेशः पित्रादिर्यस्मै दद्यात्तं शुश्रूषेत प्रदानं स्वाम्यकारणम्
१३८ ४४२ इह परत्र पतिः सुखदाता १३९ ४५० | सततं देववत्पतिः १४० ४५१ स्त्रीणां यज्ञादौ पृथङ्गाधिकारः १४२ ४५१ पाणिग्राहस्याप्रियं नाचरेत्
पत्यो प्रेतेऽन्यस्य नामापि न १४४ ४५१ मृते पत्यावात्मत्यागमीमांसा १४५ ४५२ एकपत्नीव्रतेनासीत
अपि ब्रह्मचर्येण स्वर्गः अन्यसंप्रयोगनिषेधः
परपूर्वा १४९ ४५३
पातिव्रत्यफलम् १५० ४५३ पत्युः प्राङ्मृतायाः संस्कारः १५१ ४५४ | पुनरोपसंग्रहः षष्ठोऽध्यायः ॥६॥
१४७ ४५३
१५७ ४५६ १५९ ४५६ १६१ ४५७ १६२ ४५७ १६४ ४५० १६६ ४५७ १६७४५८
पृ. पं. २१ ४६५ २२ ४६५ २३ ४६५ २४ ४६६
४६६
२८ ४६७
३० ४६७ ३१ ४६७ ३२ ४६८
वनवासोपक्रमः गृहस्थस्यारण्यवासकाल: सह भार्यया वने वासः साग्निको वनमावसेत् शाकादिभिर्यज्ञनिर्वृत्तिः चीरजटाधारणादि यद्भक्षस्ततो होमभिक्ष नित्यं स्वाध्याययुक्तत्वादि वैतानिकहोमादि अग्निहोत्रवाच्यमीमांसा वैतानिकशब्दार्थः मृतभार्यस्याग्निहोत्रम् अनाहिताग्नेः कथंचित् स्माते बनिनो दशॆष्टयादिः चरुपुरोडाशा वैखानसशास्त्रोक्ताः बैखानसभक्ष्यसंग्रहः मधुमासादीनि वर्ष्यानि पूर्वसंचितानादित्यागः प्रामजातानि नाश्नीयात् कालपक्काशनादिः संचिताशने मर्यादा नक्तभोजनादि
१ ४५९ पुष्पमूलाशनादि २ ४५९ स्थानासनशयनादिकल्पः ३ ४५९ ग्रीष्मादिषु पञ्चामिसेवनादि ४ ४६० | स्नानतर्पणे तपश्च ५ ४६० | आत्मनि वैतानसमारोपः
आत्मनि कृतवैतानस्य वृत्तिबाधनम् ७ ४६१ कृतसमारोपस्य भैक्षाहरणे ८ ४६१ उपनिषदुक्तदीक्षासेवनम् ९ ४६१ ऋष्यादिसेवितदीक्षासेवनम् ९ ४६१ | महाप्रस्थानम् ९ ४६२ आ मृत्यु महर्षिचर्याफलम् ९ ४६३ अहंकारममकारत्याग एव संन्यासो ९ ४६३
| नाशेषशास्त्रार्थत्यागः १० ४६३
| तापसेऽप्यद्वैतावस्थानमाविरुद्धम् ११ ४६३ | महषिचर्यया देहत्यागसमर्थनम् १३ ४६३
विरक्तः प्रव्रजेत् १४ ४६३ । प्रव्रज्याफलम् १५ ४६४ मनो मोक्षे निवेशयेत् १६ ४६४ मोक्षे मनोनिवेशनक्रमः १७ ४६४ | मोक्षे मनोनिवेशनाधिकारमीमांसा १८ ४६५ अनपाकृतेषु ऋणेषु १९ ४६५ (प्राजापत्त्येष्ट्यादीनि प्रव्रज्या च
३२ ४६८ ३२ ४६९ ३२ ४६९ ३३ ४६९ ३४ ४७०
३६ ४७०. ३७ ४७१
३८ ४७१
For Private And Personal Use Only