________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५
विषयानुक्रमणिका।
[ षष्ठः
२
सर्वभूताभयदानम् निरपेक्षः परिव्रजेत् एकारामः स्यात् विधर्म्यमनग्निकत्त्वादि वृक्षमूलाश्रयणादि सर्वस्मिन् समतेति मुक्तलक्षणम् कालप्रतीक्षणम् दृष्टिपूतपादन्यासादि अतिवादतितिक्षादि नानृतां वाचं वदेत् आत्मसहायो विचरेत् संधिविग्रहादिकथाभिर्भिक्षा न लिप्सेत् आकार्णमगार वर्जयेत् अपीडयन् विचरेत् यतिपात्राणि भिक्षाकालः यात्रिकमात्री भिक्षेत अभिपूजितलाभान्नाभिनन्देत रहःस्थानासनः स्यात् इन्द्रियनिरोधादयः प्रसंख्यानशब्दार्थः । कर्मदोषावेक्षणम् जरयाऽभिभवादि दुःखयोगावेक्षणादि विभोरात्मन उत्क्रमणमितिमीमांसा परमात्मनः सूक्ष्मतान्वीक्षणं योगेन न लिङ्गं धर्मकारणम्
पृ. पं. ३९ ४७१ समीक्ष्य वसुधाचारप्रयोजनम् ४१ ४७२ अज्ञानतो जन्तुहनने ४२ ४७२ प्राणायामाः परं तपः
प्राणनिग्रहफलम् ४५ ४७३ रागादिनिमित्तमशुभाचरणं दोष इति ४५ ४७३
धारणापदार्थमीमांसनम् ४५ ४७३ ध्यानं प्रत्याहारश्च
ध्यानयोगेनाऽन्तरात्त्मगतिसंदर्शनम्
ध्येयमीमांसा ४८ ४७४ सम्यग्दर्शनसंपन्नस्य बन्धो नेति ४९ ४७४ तपआदीनि तत्पदसाधकानि
ज्ञानकर्मसमुच्चये ज्ञापकमिति ५१ ४७५ वैराग्यभावकसंग्रहः ५२ ४७५
प्रियाप्रियविसर्जनम् ५४ ४७५ निस्पृहः सुखमश्नुते ५६ ४७५
त्यक्तसंगस्य ब्रह्मण्यवस्थानम् ५७ ४७५
ध्यानयोगोपसंहारः ५८ ४७६
अधियज्ञजपादि ५९ ४७६
अनर्थज्ञस्यापि जपयज्ञः फलदायी ६० ४७६ प्रव्रज्याफलम् ६१ ४७६ वेदसंन्यासिनां कर्मयोगः ६१ ४७६ गार्हस्थ्यश्यैष्ठ्यप्रतिपादनम् ६२ ४७७ आश्रमिणां गृहस्थ आश्रयः ६४ ४७७ | धर्मरूपाणि धृत्यादीनि ६४ ६७७ धर्ममनुतिष्ठन् संन्यसेत् ६५ ६७८ ! वेदसंन्यासः ६६ ६७८ | आश्रमधोऽपंसहारः सप्तमोऽध्यायः ॥७॥
६८ ४७८ ६९ ४७९ ७० ४७९ ७१ ४७९ ७२ ४७९ ७२ ४८० ७२ ४८१ ७३ ४८१ ७३ ४८१ ७४ ४८२ ७५ ४८२ ७५ ४८२ ७६ ४८३ ७९ ४८४ ८० ४८४ ८१ ४८४ ८२ ४८५ ८३ ४८६ ८४ ४८६ ८५ ४८७ ८६ ४८७ ८९ ४८८ ९, ४९० ९२ ४९०
९७ ४९२
नृपद्रोहे
राजधर्मोपक्रमः
राजा नयन द्रष्टव्यः
१. ४९५ वेदसंस्कृतस्य क्षत्रियस्य परिरक्षणाधिकारः २ ४९३ नपः सर्वतेजोमयः
११ ४९५ यथान्यायमीमांसा
१२ ४९५ राजसृष्टिहेतुः
३ ४९४ राजा शास्त्राचाराविरुद्ध धर्म न विचालयेत् १३ ४९६ राज्ञः सुरेन्द्रेभ्यः संभवः
४९४ राजाज्ञा नाऽतिकाम्येति राजप्रभावकथनम्
राजकार्यसिद्धये ब्राह्मतेजोमयो दण्डः १४ ४९६ बालोऽपि राजा नावमन्तभ्यः
दण्डभयान्तानि धर्मान्न विचलन्ति १५ ४९६ राज्ञोऽवमाने
यथार्हतो दण्डप्रणयनम् धर्मसिध्यर्थे राज्ञो विश्वरूपत्त्व १० ४९५ | दण्ड एव राजगुणा इति
१७ ४९७
For Private And Personal Use Only