________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
विषयानुक्रमणिका ।
५६ ५१०
५८ ५१० ५९ ५११ ६१ ५११ ६२ ५११
दण्ड एव धर्मः
१८ ४९७ सहायसंग्रहप्रयोजनम् सम्यक् समीक्ष्य दण्डः प्रणेयः १९ ४९७, आत्मसमाः सहायाः दण्डाप्रणयने
२० ४९८ सचिवैः सह नातिरहस्यसंधिविग्रहादि दण्डभयादेव नृणां धर्मेऽवस्थानम् २२ ४९८ / संधिविग्रहादिस्वरूपमामांसा देवदानवा अपि दण्डाऽधीनाः २३ ४९८, सचिवानां पृथक् पृथगभिप्रायग्रहणम् । दण्डविभ्रमे
२४ ४९९, अतिरहस्यमन्त्रमन्त्रणाहस्वरूपम् दण्डस्तुतिः
२५ ४९९ | सर्वकार्यनिक्षेपस्य विचारः धर्मार्थकोविदस्य राज्ञो दण्डप्रणयनेऽधिकारः २६ ४९९ इतिकर्तृतापर्याप्तानमात्यान्कुर्वीत असम्यक् दण्डप्रणयने
२७ ५०० अर्थाधिरणाहीः धर्माद्विचलितं नृपं दण्डो हन्ति २८ ५०० दूतलक्षणम् असम्यक् प्रणयने
२९ ५०० आसन्नकार्येषु नियोज्यलक्षणम् दण्डप्रणयने सहायसंग्रहः
३० ५०१ राजामात्यदूतानां कर्मविभागः दण्डप्रणेतुः सहायानां च लक्षणम् ३१ ५०१ | दूते संधिविग्रही स्वराष्ट्रे परराष्ट्रे च वर्तनक्रमः ३२ ५०१ दूतकार्यम् न्याय्यवृत्तस्तुतिः
३३ ५०२ तत्वतः पदराजचिकीर्षितं ज्ञेयम् स्वस्वधर्मरक्षको राजा
३५ ५०२ राजनिवासाों देशः सभृत्यस्य राज्ञः कर्म
३६ ५०३ सदुर्ग पुरमावसेत् विद्यवृद्धाज्ञापरिपालनम्
दुर्गप्रकारः वृद्धसेवास्तुतिः
३८ ५०३
गिरिदुर्गप्रशंसा कर्मवद्धेभ्यो नित्यं विनयं शिक्षेत
दुर्गगुणदोषयोरूहः विनयात् राज्यप्रतिपत्तिः
४० ५०३ दुर्गाश्रयणे हेतुः अविनयनष्टोदाहरणम्
४१ ५०४ दुर्गसंपत्परिगणनम् विनयवृद्धोदाहरणम्
४२ ५०४ राजभवनं तद्देशश्च एतेभ्यो दण्डनीत्यादि शिक्षेत ४३ ५०४ राजा महाकुलीनां सवर्णो कन्यामुद्हेत् वार्तारम्भानू वणिभ्यः
४३ ५०४
पुरोहितवरणादि इन्द्रियजयः
४४ ५०५ पुरोहितगुणाः कामक्रोधजव्यसनवर्जनम्
४५ ५०५ यजेत दद्याच धर्मार्थम् व्यसनवर्जनप्रयोजनम्
४६ ५०६
सावत्सरिकं बलिग्रहणम् कामजव्यसनपरिगणनम्
४७ ५०६ कार्यदर्शनार्थमध्यक्षकरणम् क्रोधजन्यसनपरिगणनम्
४८ ५०६ स्नातकसत्कारः न्यसनमूलं लोभं जयेत्
४९ ५०६ / वेदपारगस्नातकपूजनप्रशंसा इमानि क्रोधजेष्वतीव दुष्टानि ५० ५०७ दानप्रशस्तिः क्रोधजेषु कष्टानि
सामान्यतो दानमीमांसनम् पानादिषु पूर्वपूर्व कष्टम्
५२ ५०७, दानफलं पात्रानुसारीति पानादिदोषमीमांसनम्
५२ ५०७ इदं धर्मसाधकं दानम् मृत्योरपि कष्टं व्यसनम्
संग्रामान निवर्तेत सप्ताष्टौ सचिवाः तलक्षणं च ५४ ५०८ आहूतो निकृष्टबलमपि हन्यात् सचिवगुणपरिसंख्यानम्
५४ ५०९ सर्वोपायपरिक्षये युद्धमिति
१५१२ ६५ ५१२ ६६ ५१३ ६७ ५१३ ६८ ५१३ ६९ ५१३ ७० ५१३ ७० ५१३ ७१ ५१४ ७२ ५१४ ७४ ५१४ ७५ ५१४ ७६ ५१४ ७७ ५१५ ७८ ५१५ ७८ ५१५ ७९ ५१५ ८० ५१५ ८१ ५१६ ८२ ५१६ ८४ ५१६ ८५ ५१७ ८५ ५१७ ८६ ५१८ ८७ ५१८ ८८ ५१८ ८८ ५१८
For Private And Personal Use Only