Book Title: Manusmruti
Author(s): J R Gharpure
Publisher: J R Gharpure

View full book text
Previous | Next

Page 6
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org प्रकाशनपत्रिका. श्रुतिस्मृतिविहितो धर्मः । तत्र चाखिलस्मृतिकारेषु भगवान्मनुराद्यो वन्यश्च । तत्प्रोक्तस्मृतेर्बह्वचो भाव्यटीकादिरूपा व्याख्याः सन्ति । तास्वपि मेधातिथि- सर्वज्ञनारायण-कुल्लूक-राघवानन्द-नन्दनरामचंद्र-गोविंदराज-माधवाचार्य- धरणीधर- श्रीधरस्वामी रुचिदत्त- विश्वरूप-भोजदेव-भारुचिप्रभृत्ति टीकाकारैस्तत्तत्सम्मतं व्याख्यानमुपद्धितम् । तेषामपि भट्टमेधातिथेस्तद्भाष्यस्य शास्त्रीयत्वात्प्राचीनत्वाञ्च महानेवाधिकारः । तदेतस्यां धर्मशास्त्रग्रन्थमालायां नवमत्वेन ग्रथ्यते विद्वज्जनसमीपं प्रकाश्यते च । प्राङ्गिर्दिष्टटीका पुंजादा द्यटीका सप्तकें व्यवहारशास्त्रमार्तडी भूतैर्भट्टविश्वनाथनारायण मंडली कैमानवधर्मशास्त्रं इति प्रकाशितम् । तथापि भट्टमेधातिथेः शास्त्रीयत्वस्य परमभक्तिपरैकतया पुनरपि नानादेशग्रामेभ्यो महता यत्नेन क्लचित्क्लेशेनापि विविधपुस्तकान्संग्राह्य संपादितोऽयं ग्रन्थः । अत्रापि नवमाध्याये केषांचिन्लोकानां भाष्यं खंडितमेव । महता कष्टेनापि न कुत्राप्यखंडं लब्धं । खण्डितमपि तथैव मुद्रापितम् । यदाकदाचिद्भाग्यवशादखंडं लभ्यतेऽचिरादेव विद्वज्जनसमीप - मानीयते । मनुस्मृतेर्भदृमेधातिथेश्व कालस्थानादिविवेकोऽस्मदीयव्यवहार प्रस्तावे * ऽचिरादेव क्रियते । x Introduction to the study of Hindu Law. आदर्शपुस्तकोल्लेखपत्रिका | अस्य ग्रन्थस्य संशाधेनार्थं यैः परहितैकपरतया पुस्तकानि प्रदत्तानि यानि च प्राप्तानि तेषां नामादीनि संज्ञाश्च प्रदर्श्यन्ते । यथा अ - डेक्कन कालेजात्प्राप्तम् ( सप्तमाष्टमनवमाध्यायरहितं ) ( सर्वोत्तम शंकर फडके इत्यस्येति ) Acharya Shri Kailassagarsuri Gyanmandir ड " " फ - भट्टमण्डली कैर्मुद्रित मानवधर्मशास्त्रीये क—आनन्दाश्रमात्प्राप्तम्- -- ( पुण्यपत्तनस्थखाजगीवाले इत्येतेषां ) र--ण-रायल एशियाटिक सोसायटी आफ बेंगालतः प्राप्ते कचित्खंडितसमग्राध्यायसहिते ख– सरदारबिवलकरैः प्रेषितं. क्ष - फर्ग्युसनकाले जात्प्राप्तं ( ११।१२ अध्यायावेव ) परमुपकृतमेतैरिति शम् घारपुरेकुलोपन रघुनाथसूनुर्जगन्नाथशर्मा | For Private And Personal Use Only

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 1103