Book Title: Manusmruti
Author(s): J R Gharpure
Publisher: J R Gharpure
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः ]
विषयानुक्रमाणिका।
गुरुनिन्दने गुर्वायाम् परहस्तेन गुर्वचननिषेधः गुरुणा सहासने गुरोर्गुरौ गुरुवत् गुरुसुते गुरुयोषित्सु गुरुयोषित्पादाभिवादने स्त्रीस्वभावकथनम् मात्राऽपि नैकान्ते वसेत् विप्रोषा-गुरुपत्नी-पादाऽभिबन्दने गुरुशुश्रूषाफलम् जटिलत्त्वादि शयानस्य सूर्योदये सर्वतः श्रेयः समाचरेत्
२०१ १६९ श्रेयःशब्दार्थः २०२ १६९ आचार्यादयो नावमान्याः २०२ १६९ आचार्यादिस्तुतिः २०३ १७० आचार्यादिशुश्रूषणफलम् २०५ १७१ आचार्यादिभ्यो वृत्तं निवेदयेत् २०८ १७२ अवरादपि विद्यामाददीत २१० १७३ सर्वतः समादेयानि २१२ १७३ अब्राह्मणादध्ययने २१३ १७३ अब्राह्मणे गुरौ नात्यन्तिको वासः २१५ १७४ गुरावात्यन्तिकवासे २१७ १७४ | आत्यन्तिकवासफलम् २१८ १७४ गुरुदक्षिणाहरणम् २१९ १७५ गुरुप्रीतिकराणि २२० १७५ निवृत्तगुरुकस्यात्यन्तिकवासे २२३ १७६ / ब्रह्मचर्यफलम् तृतीयोऽध्यायः ॥३॥
२२४ १७७ २२५ १७७ २३० १७८ २३३ १७९ १३५ १८० २३९ १८१ २४० १८१ २४१ १८१ २४२ १८२ २४३ १८३ २०४ १८३ २४५ १८३ १४६ १८३ २४७ १८४ २४९ १८४
पृ. पं. ५८२.४ ५९ २०४ ३० २०४ ३१ २०५ ३२ २०५ ३३ २०५ ३४ २०६ ३५ २०७ ३५ २०८
वेदप्रदणान्तं ब्रह्मचर्यम् गृहस्थाश्रमः गृहस्थाश्रमाधिकारस्वरूपम् ब्रह्मदायहरार्चनम् कृतसमावर्तनस्य दान्दद्वहनम् उद्वाह्यकन्यालक्षणम् स्त्रीपरिग्रहे वर्ण्यकुलानि इमा नोद्वाह्याः उदाह्यकन्या: पुत्रिका नोद्वहेत मसवर्णोद्वाहे असवर्णोद्वाहविधा ब्राह्मणक्षत्रिययोः शूद्रोद्वाहनिषेधः शूद्रावेदी पतति वृषलीविवाहनिन्दा अष्टौ विवाहाः ब्राह्मादयो वर्णशः पैशाचासुरावधम्यौं वर्णक्रमेण ब्राह्मादिभ्यवस्था ब्राझविवाहलक्षणम्
११८५ दैवो विवाहः २ १८९ आर्षों विवाहः २ १८९ प्राजापत्यो विवाहः ३ १९१ आसुरो विवाहः ४ १९१ गान्धर्वो विवाहः ५ १९२ | राक्षसो विवाहः ७ १९५ पैशाचो विवाहः ८ १९५ कन्यादानस्वरूपम् १. १९६ | ब्राह्मादिविवाहगुणाः ११ १९६ | ब्राह्मादिषु चुतुषु ब्रह्मवर्चस्विनः सुताः १२ १९७ गान्धर्वादिभ्यो नृशंसानृतवादिनः १३ १९८ निन्द्यविवाहवर्जनम् १४ १९८ सवर्णासु पाणिग्रहणम् १६ १९९
उत्कृष्टवेदने दाराभिगमनयोग्यकालः
ऋतुकालः २३ २०१ अभिगमनयोग्या रात्रयः २५ २०१ | युग्मासु संविशेत् २५ २०२ पुरुषोत्त्पत्तिसामान्यहेतुः २७ २०३। ऋतुगामिनो ब्रह्मचर्यम्
४१ २०९
४४ २१० ४५ २१० ४६ २१३
२१ २०१
४८ २१४ ४९ २१४
५० २१४
For Private And Personal Use Only

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 1103