Book Title: Mantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Author(s): Kalyanvijay Gani
Publisher: Mandavala Jain Sangh
View full book text
________________
श्री मन्त्राधिराज-यन्त्रोद्धार
पक्षद्वयेऽपि मलिनः खलु कौशिकोऽयं,
दोषाकरेऽपि हि कलंकिनि बद्धरागः । - वित्रासहेतुरपि वामरवोऽपि बाढं,
शास्त्राध्वनि प्रवसतामिह हर्षकार्ये ॥१२॥ साधौ सुधारसमसद्वचनप्रताने
कानेककूटनिलयस्य खलस्य चिन्ता । प्रद्योतने द्यु तिमतीव वितन्वतीव
जागति किं जगति कस्तमसोऽवकाशः ॥१३।। अब्धौ विधौ मखविधौ फण-भृन्निवासे,
- मोहात्सुधामिह मुधा विबुधा वदन्ति । क्षारे क्षयिण्यघ शिखि प्रहते विषात,
.. शास्त्येव सत्यपकृताऽखिललोक शोके ।।१४।। शक्रस्तव स्तवनमस्तगुणौघसंख्य
वाचस्पतेरपि समानमतिर्न कर्तुम् । मीनाति वीतमतिकः सिकताकणान्कः,
कूलकषाविपुलकूलतले सुराणाम् ।।१५।। निर्देवतो बत नरोविबलो विदन्तो,
.. दन्तीव शूकर इवातिवपुर्विदंष्ट्रः । चक्रीव द्वेवतवपुजितशत्रु जातः, ... . सञ्जातचित्तनिचयः पुरुषश्चकास्ति ॥१६॥ केचित्सुरा इह भवे हितमाचरन्ति,
___ नामुत्र केचिदिह नो परलोक एव । वामासुतः पुनरसाविह विघ्नहर्ता,
दाता श्रियां परभवे शिवसौख्यहेतुः ।।१७।। बाल्येऽपि देवपतिसंस्तुतपादपद्म,
युग्मस्य संस्तवनमस्य ततः करिष्ये ।
Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 184